________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यमार्गस्थशीलादिक्रियाया अपि तत्त्वत्तो जैनीत्वेन देशाराधकत्वम् / ...... .... 79 अन्यत्रापि शास्त्रे अभिन्नार्थस्य जिनेन्द्रश्रुतमूलत्वेन तदनुसारिणो देशाराधकत्वम् / ..... ..... 80 अन्याचार्यमते 'गीतार्यानिश्रितोऽगीतार्थः' इति भङ्गस्य ना तिविशेषत्वसमर्थनम् / .... .... ... 94 लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वस्य बलव स्वेऽनेकान्तः। 96 गोतार्थनिश्रितस्यापि देशाराधकत्वम्। .... .... 99 देशस्य भङ्गादलाभावा मंविग्नपाक्षिकोऽविरतसम्यग्दृष्टिा . . देशविराधकः' इति द्वितीयभङ्गविवेचनम् / ........100 श्रुतवान् शोलवाश्च साधुः श्रावकश्च सर्वाराधकः ' इति तृतो यभङ्गस्य, 'क्षुद्रत्यादिदोषवान् भवाभिनन्दो सर्वविराधकः' इति चतुर्थभङ्गस्य च प्ररूपणम् / .... ... 101 अशुद्धपरिणामवतां व्यवहारस्थितानामपि सर्वविराधकत्वम् / 103 भावोज्झितव्यवहाराणां न किमप्याराधकत्वम्। . ...... एतेषु चतुर्यु भङ्गेषु त्रयाणां भङ्गानामनुमोदनीयत्वम् / ... . अनुमोदनाया विषयः लक्षणं च / अनुमोदनाप्रशंसयोः सामान्य विशेषत्वाद् भेदः। अनुमोदनाप्रशंसयोर्विषमव्याप्तिपरिहारः। ........... 'मिथ्यादृशां गुणा न ग्राह्याः' इति कदाग्रहस्त्याज्यः। मिथ्यादृशां मार्गानुसारिकृत्यमनुमोद्यम् / .... क्रियावादिनः शुक्रपाक्षिकस्य च स्वरूपम् / ... सकामाकामनिर्जरयोः स्वरूपम् / / 'मिथ्यादृशां गुणानुमोदनेन परपाखण्डिप्रशंसालक्षणः स म्यक्त्वातिचारः स्याद् ' इत्याशक्य तत्समाधानम् / 128 'मिथ्यादृशां गुणा हीनत्वादेव नानुमोद्याः' इत्याशङ्काया निराकरणम् / ... .... ... ... 129 'उत्सूत्रं त्यक्त्वा सर्वेषां गुणा अनुमोदनीयाः' इत्युपदेशः। 130 For Private and Personal Use Only