SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावश्च न निवृत्ता, तस्य स्वमत्यनुसारेण सदारवृत्तेबह्वज्ञानकष्टे पतति किंचितु कदाचित्परिणामविशेषवशादागमानुपात्यपि स्वात् / तदुक्तमुपदेशमालायाम् " अपरिणिच्छिय सुअणिहलस केवलमभिनसुत्तचारिस्स / सन्छुञ्जमेणवि कयं अन्नाणतवे वहुं पडइ / / " इति / तवृत्तियथा-"अपरिनिश्चितः सम्यगपरिच्छिन्नः श्रुतनिकष आगमसदाबो येन स तथा तस्य, केवलमभिन्नमविस्तार्थ यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थः, तेन चरितुं तदनुसारेणानुष्ठानं कर्तुं धर्मो यस्य सोमिन्नसूत्रचारी तस्थ, सर्वोचमेनापि समस्तपत्लेनापि कृतमनुष्ठानमज्ञानतपसि पश्चाग्निसेवनादिरूपे बहु पतति स्वल्पमेवागमानुसारि भवति, विषयविभागविज्ञानशून्यत्वादिति // " ___ यद्यपि स्वमत्या प्रवर्तमानानां धुणाक्षरन्यायात्समागतं किंचिच्छुद्धमपि कृत्यं नागानुपाति, अन्यथा निहवानामपि तदापत्तेः; तथापि शुद्धक्रियाजन्यनिराप्रतिबन्धकस्मतिविकल्पे यत्किश्चिदागमानुपाति शिष्टसंमतं च तत्प्रमाणम् , ल तु मन्यतानुसारित्वेनैवागमः प्रमाणमित्येवंविधोऽनभिनिवेशविकल्प उत्तेजक इति न दोषः। तदेवंधिधो गीतार्थनिश्रिततपश्चरणरतोऽगीतार्थः बालतपस्वी च शीलवान् श्रुतवान् मार्गानुसारित्वेन देशाराधक इत्युभयोः पक्षयोर्नातिविशेष इति द्रष्टव्यम् // 25 // ननु ‘लौकिकमिथ्यात्वालोकोत्तरमिथ्यात्वं बलीयः' इति हे तोरुभयोर्महाभेद एव इत्यत आहलोइअमिच्छत्तायो लोउत्तरियं तयं महापावं / इअ णेगंतो जुत्तो जं परिणामा बहुविअप्पा // 26 // लौकिकमिथ्यात्वाल्लोकोत्तरिकं तद् महापापम् / इत्येकान्तो न युक्तो यत्परिणागा बहुविकल्पाः // 26 / / अपरिनिश्चितश्रुतनिकपस्य केवलमभिन्नसुत्रचारिणः / सोयमेनापि कृतज्ञानतपसि बहु पतति // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy