________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. अयं भावः--एकाकिनस्तावत्यायश्चारित्रासंभव एव, स्वयं गीतार्थस्य तनिश्रितागीतार्थस्य वा चारित्रसंभवात् / न हि चारित्रपरिणाम सति गुरुकुलवासमोचनादिकमसमञ्जसमापद्यते। उकं च पश्चाशके-- ताण चरगपरिणामे एयं असमंजसं इह होइ। आसन्नसिद्धियाणं जीवाण तहा य भणियमिणं // नाणस्स होइ भागी थिरयरो दंसणे चरित् य / धन्ना आवकाहाए गुरुकुलवास ण मुंचंति // ततः कष्टविहारिणोऽप्येकाकिनो गुरुकुलचासैकाकिविहारयोर्गुणदोषविपर्यासमवबुध्यमानस्य स्वाभिनिवेशात्तपोरतस्यानागमिकत्वेनैकाकित्वेन च प्रवचननिन्दाकारिणः शेषसाधुषु पूजाविच्छेदाभिप्रायतश्च प्रायो बहसमीक्षितकारित्वेनाभिन्नग्रन्थित्वाद् घायवदसाधुत्वमेव तदुक्तम् " जे उ तह विवजत्था सन्मं गुरुलाघवं अयाणंता / सग्गाहा किरियरया पवयणखिसावहा खुदा // पायं अभिन्नगंठी तमा(वो)उ तह दुक्करंपि कुव्वंता। बज्झव्व ण ते साहू धंखाहरणेण विनेया // " ति / तथापि न सर्वेषां सदृशः परिणाम इति यस्यैकाकिनो विहारिणी नातिकरः परिणामः, किन्तु मृगपर्षदन्तर्गतस्य साधोरपवादादिभीरुतयैव तथाविधकर्मवशाद् गच्छवासभीरुतयैवैकाकित्वं संपन्नम् , सूत्र ततो न चरणपरिणामे एतदसमअसामेह भवति / आसनसिद्धिकानां जीवानां तथा च भणितमिदम् // ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च / धम्या यावत्कथायां गुरुकुलवासं न मुञ्चन्ति // ये तु तथा विपर्ययार्थाः सम्यग् गुरुलाघवमानन्तः / समाहा क्रियारता प्रवचननिन्दावहा क्षुद्राः॥ मायोऽभिन्ननन्थिः तपस्तु तथा दुष्करमपि कुर्वन्तः / वाह्या इव न ते साधमः ध्वांक्षाहरणे न विधेयाः // For Private and Personal Use Only