________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 किं बहुणा इह जह जह रागदोसा लहुँ विलिऊंति / तह तह पयट्टियत्वं एसा आणा जिणिंदाणं // 10 // ___ व्याख्या--' किं बहुण 'त्ति / स्पष्टा // 10 // एसा धम्मपरिका रश्मा नवित्राण तत्तबोहहा / सोहिंतु पसायपरा तं गियत्था विसेसविऊ // 17 // सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ . सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि / सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा // 1 // महोपाध्यायश्रीविनयविजयैश्चारुमतिभिः __ प्रचक्रे साहाय्यं तदिह घनसौष्ठवमभूत् / मसर्पकस्तूरीपरिमलविशेषाद्भवति हि प्रसिद्धः शृङ्गार स्त्रिभुवनजनानन्दजननः // 2 // सन्तः सन्तु प्रसन्ना मे ग्रन्थश्रमविदो भृशम् / येषामनुग्रहादस्य सौभाग्यं प्रथितं भवेत् // 3 // इति जगद्गुरुबिरुदधारिभट्टारकश्रीहीरविजयसूरीश्वरशिष्यमुख्यषट्त्तर्कीविद्याविशारदमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसशास्त्रज्ञतिलकपण्डितश्रीलाभविजयगणिशिष्यरत्नगुणगणगरिष्ठपण्डितश्रीजीतविजयगणिसतीर्थ्य तिलकविपुलयशःप्रतापसौभाग्यनिधिपण्डितश्रीनयविजयमणिचरणकमलसेविना पण्डि तश्रीपद्मविजयगणिसहोदरेण. पण्डितयशोविजयेन कृतो धर्मपरीक्षानामा ग्रन्था सम्पूर्णः॥ संवत्रसाक्षीसप्तेन्दुनभे च सितपक्षके / अष्टमीविधुवारे हि लिखिता पत्तने पुरे // श्रीरस्तु --09:00 For Private and Personal Use Only