________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथ ण णिचो ण कुणइ कयं ण बेइए णत्यि णिनाणं / णस्थि मोक्खोबाओ आभिग्गहिअस्स छ विअप्पा // 9 // / गस्थित्ति / 1 नास्त्येवात्मा, 2 न नित्य आत्मा, 3 न कर्ता, 4 कृतं न वेदयति, 5 नास्ति निर्वाणम् , 6 नास्ति मोक्षोपाय इत्याभित्रहिकस्य चार्वाकादिदर्शनप्रवर्तकस्य परपक्षनिराकरणप्रवृत्तद्रव्यानुयोगसारसंगत्यादिग्रन्थप्रसिद्धाः षड् विकल्याः, ते च सदाऽनास्तिक्यमयानामभव्यानां व्यक्ता एवेति कस्तेषामाभिग्रहिकसच्छे संशय इति भावः / इत्थं च" लोइअमिच्छतं पुण सरूवमेएण हुज चउभे / अभिगहिअमणभिगहिरं संसइअं तह अणाभोग / / तत्थवि जमणाभोगं अव्वत्तं सेसगाणि वत्ताणि / चत्तारिवि जं णियमा संगीणं हुंति भब्वाणं / " इति नवीनकल्पनां कुर्वन् अभव्यानां व्यक्तं मिथ्यात्वं न भवत्येवेति वदन पर्यनुयोज्यः / ननु भोः कथमभव्यानां व्यक्तमिथ्यात्वं न भवति ? , नास्त्यात्मेत्यादिमिथ्यात्वविकल्पा हि व्यक्ता एव तेषां श्रयन्ते / तथा "अभव्याश्रितमिथ्यात्वेऽनाद्यन्ता स्थितिर्भवेद् / सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता / / अभव्यानाश्रित्य मिथ्यात्वे-सामान्येन व्यक्ताव्यक्तमिथ्यात्वविषयेऽनाद्यन्ता स्थितिर्भवति / तथा सैव स्थितिर्भव्यजीवान्पुनराश्रित्यानादिसान्ता मता / यदाह "भिच्छत्तमभव्वाणं तमणाइमणंतयं मुणेयव्यं / भव्वाणं तु अणाइसपजयसियं तु सम्मत्ते // " नास्ति न नित्यो न करोति कृतं न वेदयति नास्ति निर्वाणं / नास्ति मोक्षोपाय आभिग्रहिकस्य षड् विकल्पाः // लौकिकमिथ्यात्वं पुनः स्वरूपभेदेन भवेश्चतुर्भेदम् / आभिग्रहिकमनाभिग्रहिकं सांशयिकं तथाऽनाभोगम् // तत्रापि यदनाभोगमव्यक्तं शेषकाणि व्यक्तानि / चत्वार्यपि यनियमात् संझिनां भवन्ति भव्यानाम् // मिथ्यात्वमभन्यानां तदनाद्यनन्तकं ज्ञातव्यम् / .. भत्र्यानां स्वनादिसपर्यवसितं तु सम्यक्त्वे // For Private and Personal Use Only