SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " 'गंठीगसत्तापुणबंधगाइआणपि दन्यो आषा गवरमिह दन्वसद्दो भइअन्वो समयणीईए / / पगो अप्पाहने केवलए चेव वहई एत्थ / अंगारमद्दगो जह दवायरिओ सयामम्वो // अन्नो पुण जोग्गत्ते चित्तेण य भेओ मुणेअम्बो / वेमाणिओववाओत्ति दव्वदेवो जहा साह / / तत्थामव्वादीणं गंठीगसत्ताणमप्पहाणति / इयरेसिं जोग्गयाए भावाणा कारणत्तेणं // ". अत्र हि द्रव्यशब्दस्य द्वावाँ-प्रधानभावकारणं मावाशविकलं केवलमप्राधान्यम् / संग्रहन्यवहारनयविशेषाद् विचित्रमेकमविकबद्धायुष्काभिमुखनामगोत्रलक्षणं तत्तत्पर्यायसमुचितभावरूपं योग्यत्वं च / तत्र प्रथमार्थनाभव्यसकृद्बन्धकादीनां द्रव्यक्रियाभ्यासपराणां द्रव्याज्ञा / द्वितीयार्थेन चापुनर्बन्धकादीनामिति वृत्तितात्पर्यार्थः। . __नन्वेवमपुनर्बन्धकानां द्रव्याज्ञा व्यवस्थिता, तथापि भिन्नमार्गस्थानां मध्यस्थानामपि मिथ्यादृशां कथमेषा संभवति ?, जैनमार्गक्रिय. यैवाव्युत्पन्नदशायामपुनर्यन्धकत्वसिद्धे वीजाधानस्यैव तल्लिङ्गत्वात्, तस्य च सर्वज्ञवचनानुसारिजिनमुनिप्रभृतिपदार्थकुशलचित्तादिलक्ष्यत्वाद् / तदुक्तमुपदेशपदवृत्तिकृता- . " आणापरततेहि ता बीआहाणमेत्य कायव्वं / धम्ममि जहासत्ती परमसुहं इच्छमाणेहिं // "- इति प्रन्थिगसत्त्वापुनर्बन्धकादीनामपि द्रव्यत आज्ञा / केवलमिह द्रव्यशब्दो भक्तव्यः समयनीत्या / एकोऽप्राधान्ये केवले एव वर्ततेऽत्र / अङ्गारमर्दको यथा द्रव्याचार्यः सदाऽभव्यः॥ अन्यः पुनर्योग्यत्वे चित्तेण च भेदतो ज्ञातव्यः / बैमानिकोपपात इति द्रव्यदेवो यथा.साधुः / तत्राभव्यादीनां प्रन्थिगसत्स्वानामप्रधानेति / इतरेषां योग्यतया भावाझा कारणत्वेन // आशापरतन्त्रैस्तस्माद्वीजाधानमत्र कर्तव्यम् / धर्मे यथाशक्ति-परमसुखमिच्छनिः // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy