________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गायों विवृण्वना धर्मबीजानि चैत्र शास्त्रान्तरे परिपठिशानि अश्यन्ते जिनेषु कुशलं चित्तं तन्नमस्कार एव च / प्रणामादि च संशुद्ध योगवीजमनुत्तमम् // उपादेवधियाऽत्यन्त संज्ञाविष्कम्भणान्वितम् / फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् // आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगेषु / चैयाकृत्यं च विधिवच्छुद्धाशयविशेषतः॥ भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम्। . तथा सिद्धान्तमाश्रित्य विधिवद् लेखनानि च। लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः / प्रकाशनाऽथ स्वाध्यायचिन्तना भावनेति च / / दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च / .. औचित्यासेवनं चैव सर्वत्रैवाविशेषतः // इति / लालेतविस्तरायामप्युक्तम्-" एतत्सिद्धयर्थं तु यतितन्यमादिकमाणे, परिहर्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणनित्राणि, न लडनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसन्ततिः, भवितव्यमेतत्तन्त्रण, प्रवर्तितव्यं दानादौ, कर्तव्योदारपूजा भगवताम् , निरूपणीयः साधुविशेष', श्रोतव्यं विधिना धर्मशास्त्रम् , भावनीयं महायत्नेन, प्रवर्तितव्यं विधानतोऽवलम्बनीयम् , पर्यालोचनीयाऽऽयतिः, अवलोकनीयो मृत्युः, परिहर्तव्यो विक्षेपमार्गः, पतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनियं भुवनेश्वरवचनम् , कर्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतु शरणम् , गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलम्', पूजनीया मन्त्रदेवता, श्रोतव्यानि सचेष्टितानि, भावनीयमौदार्यम् , वर्तितव्यमुत्तमज्ञानेन" एवंभूतस्य येह प्रवृत्तिः सा सवैव बाध्वी मार्गा: नुसारीत्ययं नियमादपुनर्यन्धकादिस्तदन्यस्यैवंभूतगुणसंपक्षेऽभावादि: स्थत आह-यद् यस्माद् अपुनर्बन्धकानां चित्रमनेकविधमनुष्ठानमुणदिष्टम् , अतो भिन्नाचारस्थितानामपि तेषां द्रव्याज्ञाया नानुपपत्तिरिति। For Private and Personal Use Only