________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "प्रतिपद्य तथा रामो जगाम मरतावनौ / तथैव कृत्वा ते रूपे दर्शयामास सर्वतः॥ एवमूचे च भो लोकाः ! कृत्वा नौ प्रतिमाः शुभाः / प्रकष्टदेवताबुद्धया यूर्य पूजयतादरात् // षयमेव यतः सृष्टिस्थितिसंहारकारिणः। वयं दिव इहायामो यामश्च स्वेच्छया दिवम् / / निर्मिता द्वारकाऽस्माभिः संहृता च यियासुभिः / कतो हतो च नान्योऽस्ति स्वगेदा वयमेव च // एवं तस गिरा लोकः सर्वो ग्रामपुरादिषु / पतिमाः कृष्णहलिनोः कारंकारमपूजयत् // प्रतिमार्चनकर्तृणां महान्तमुदयं ददौ / स सुरस्तेन सर्वत्र तद्भक्तोऽभूजनोऽखिलः // " इति // 6 // ननु बलभद्रस्योत्सूत्रवचनमिदं न स्वारसिकमतो न नियतम् , नियतोत्सूत्रं च निहवत्वकारणम् , अत एवापरापरोत्सूत्रभाषिणां यथाछन्दत्वमेव, नियतीत्सूत्रभाषिणां च निवत्वमेव / तदुक्तमुत्सूअकन्दकुदालकृता " तस्मादनियतोत्सूत्रं यथाछन्दत्वगेषु / न तदवस्थितकोत्सूत्रं निहवत्वमुपस्थितम् // " इति ___एतदेव च नियमतोऽनन्तसंसारकारणम् / अत एव यः कश्चिद् मार्गपतितोऽप्युत्सूत्रं भणित्वाऽभिमानादिवशेन स्वोक्तवचन स्थिरीकर्तुं कुयुक्तिमुद्भावयति, न पुनरुत्सूत्रभयेन त्यजति स द्युन्मार्गपतित इवावसातव्यः, नियतोत्सूत्रभाषित्वात् , तस्यापरमार्गाश्रयणाभावेऽपि निलवस्येवासदाग्रहवत्त्वाद् इत्यस्मन्मतमित्याशङ्कायामाहणियउस्सुत्तणिमित्ता संसाराणतया ण मुत्तुत्ता। अज्झवसायाणुगओ भिन्नो चिय कारणं तीसे // 6 // नियतोत्सूत्रनिमित्ता संसागनन्तता न सूत्रोक्ता। अध्यवसायानुगतो मित्र एव कारणं तस्याः // 6 // For Private and Personal Use Only