________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 'पुष्पचूलावद् जिनयोगाद् जलादिजीवानामघातपरिणामः' ___ इति परस्याभ्युपगमः / ..... ... 233 एतद् दृष्टान्तदान्तिकयोवैषम्याद् परस्परविरुद्धम् / .... तयो वैषम्यनिरूपणम् / केवलिनां नद्याद्युत्तारे जलादिस्पर्शाभावलक्षणोऽतिशयः का___ यकृतो योगकृतो वा' इति विकल्प्य दूषणम् / .... केवलिनां योगादेवावातपरिणामस्वीकारे जीवाकुलां भूमि / वीक्ष्य तेषां गमनागमनादेः वैफल्यम्। ... अत एव केवलियोगव्यापारकाले जीवानां स्वत एवापसरण स्वभावत्वकल्पनानिरासः .... 'लब्धिविशेषादेव केवलिनोऽनारम्भकत्वं' इति कल्पनाया अपि निरासः। .... 238 केवलिना जीवरक्षार्थ लब्धिविशेषोपजीवनेऽनुपजीवने च / दुषणम् / .... 239 'योगगता सा लब्धिः' इति क्षायिक्यपि अयोगिकेवलिनि नास्ति' इति कल्पनायामपि दूषणम् / .... 239. ' अवश्यंभाविन्या जीवविराधनया केवलिनोऽष्टादशदोषरहि तत्वं न स्याद्' इत्याशङ्कायाः परिहारः। .... 240 अवश्यंभाविन्याऽपि जीवहिंसया असद्भूतदोषमुत्प्रेक्ष्य जिनवरनिन्दायामनन्तसंसारभ्रमणम् / स्थानाङ्गस्थात् छद्मस्थ-जिनयोलिङ्गवचनाद् भ्रान्तिर्जायते साऽपि परमार्थदृष्टावुपयुक्तस्य न तिष्ठति / .... 241 'तीव्रकदाग्रहाज्जायमानान् एतादृशान् कुविकल्पानुच्छिद्य सम्यग् आज्ञायां मुनिः प्रवर्तेत ' इत्युपदेशः। ..... तीर्थकरस्याज्ञा सम्यक् परीक्षामाप्ता एकान्तसुखावहा न तु नाममात्रेण अपरीलिता / .... आज्ञापरीक्षोपायभूतकषादिमरूपणा / कषादीनां स्वरूपम् / ...... 257 For Private and Personal Use Only