________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 177 इ" इत्यादि / अत एवाह-"सिय चउकिरिए,' सिय पंचकिरिएत्ति तथा सिअअकिरिए” ति। वीतरागावस्थामाश्रित्य, तस्यां हि वीतरागखादेव न सन्त्यधिकतक्रिया इति / एतद्वचनानुसारेण ह्येतत्प्रतीयते यदारम्भिकी क्रिया प्रमादपर्यन्तमेव, न तु जीवविराधनायां सत्यामप्युपरिष्टादपि / प्राणातिपातक्रिया च पट्टेपेण माणातिपातकाल एव, न च पृथिव्यादीनां तदसम्भवः, तत्कृताकुशलपरिणामानित्यैव तत्प्रतिपादनादिति / साप्यप्रमत्तस्य न सम्भवति / न चावीतरागकायस्याधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायिकीक्रियासद्भावे त्रिक्रियत्वस्य नियमप्रतिपादनाद् एवंभूतस्याप्रमत्तस्यापि प्राणातिपातव्यापारकाले प्राणातिपातिकीक्रियासम्भव इति वाच्यम्, कायिकीक्रियाया अपि प्राणातिपातजनकमद्वेषविशिष्टाया एव ग्रहणाद्, इत्थमेवायक्रियात्रयनियमसम्भवात् / तदुक्तं 'प्रज्ञापनावृत्तौ'-" इह कायिकी क्रिया औदारिकादिकायाश्रिता प्राणातिपातनिर्वतनसमां प्रतिविशिष्टा परिगृह्यते, तथा काचन कार्मणकायाश्रिता वा, तत आद्यानां तिसृणां क्रियाणां परस्परं नियामकभावः। कथमिति चेत् ; उच्यते-कायोऽधिकरणमपि भवतीत्युक्तं प्राक्, ततः कायस्याधिकरणत्वात् कायिक्यां सत्यामवश्यमाधिकरणिकी, आधिकरणिक्यामवश्यं कायिकी,साच प्रतिविशिष्टा कायिकी क्रियापद्वेषमन्तरेण(न) भवति,ततःप्रादेषिक्यापिसह परस्परमविनाभावः। प्रदेषोऽपि च कायेन स्फुटलिङ्गएच, वक्त्ररूक्षत्वादेस्तद विनाभाविनः प्रत्यक्षत एवापलम्भाद् / उक्तं च-लक्षयति रूक्षतो बुद्ध वक्त्रं स्निह्यति च रज्यतः पुंसः। औदारिकोऽपि देहो भाववशात् परिणमत्येव // " इति / यदि च प्रद्वेषान्वयाविच्छेदमात्रादवीतरागमात्रस्य कायिक्यादिक्रियात्रयनियमः स्यात् , तदा सूक्ष्मसम्पराये प्राणातिपातसम्पत्तौ प्राणातिपातक्रियया पाइविधवन्धकवस्याप्युपपत्तौ " "जीवेणं भंते ! पाणाइवाएणं कइ कम्मपगडीओ बघइ ? गोअमा! सत्तविहबंधए वा अट्टविहबंधए वा।" इत्युक्तव्यवस्थानुपपत्तिः। नन्वेव- २जीवेणं भंते ! नाणावरणिज कम्मं बंधमाणे कइकिरिए ? गोमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए।-" इति प्रज्ञापनासूत्रस्य का गतिः१ भवदुक्तरीत्या ज्ञानावरणीयं कर्म बध्नतो दशमगुणस्थानवत्तिनोऽक्रिय १जीवो भदन्त ! प्राणातिपातेन कति कर्मप्रकृतीबध्नाति ? गौतम ! सप्तविधवन्धको वाटविधबन्धको धा। 2 जीवो भदन्त ! भानावरणीयं कर्म बनन् कतिक्रियः ? गौतम ! स्यात् त्रिकियः, स्यात् चतुफियः स्यात् पञ्चक्रियः। For Private and Personal Use Only