________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मपि सद्भूताकरणनियमवर्णनस्य शुभभावविशेषसापेक्षत्वेन मार्गानुसारितया तेषु सामान्यधर्मसिद्धेः / शुभभावविशेषसापेक्षत्वं च. तस्य " इत्तो अकरणनियमो अण्णेहिवि वण्णिओ ससत्यमि / / सुहभावविसेसाओं ण चेत्रमेसो. ण जुत्तोंक्ति // " इति. उपदेशपदवचनेनैव प्रसिद्धम् / न चैवंविधस्तेषां शुभाध्यवसाय-- स्तथाभूतमोहनीयक्षयोपशमज़नितत्वेन स्वयमेवोक्तो निरनुबन्धशुभप्रकृतिहेतुत्वादनर्थहेतुरेधेति परेण वक्तुं युक्तम् / . निरुपधिभवीज-- प्रहाणेच्छागोचरमार्गानुसारिशुभाध्यवसायस्य शुभानुवन्धिपुण्यनिमिनोक्सवात् / तदुक्तमपुनर्बन्धकाधिकारे योगविन्दो. "क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः / शुभानुवन्धिपुण्याच्च विशिष्ट मतिसंगतः // ऊहते यमतः प्रायो. भवबीजादिगोचरम् / / कान्तादिगतगेयादि तथा. भोगीव सुन्दरम् // " इति / अन एव परेषानकरणनियतवर्ग हे तुः शुभभावविशेषो वज्रवःदभेद्यः प्रशस्तपरिणामभेद उपदेशपदवृत्तौ विकृतः / अयमेव यस्य विशेषो यद्विशेषशनाप्रतिसंधान विताऽपि तद्विशेषपर्यघसायित्वमिति / अत एव मार्गानुसारिणां परेषां जैनाभिमतप्रकारेण जीवाद्यनभ्युपगमान नास्तिकत्वम् , विप्रतिफ्नांशे पक्षपातपरित्यागे सति वातुनत्तभ्युपगमपर्यवसानाद् / अत एक शुभभावविशेषादकरणनियमवण मार्गानुसारिणामेव यदृच्छाप्रणयनप्रवृत्तानामर्वाचीनानां च प्रवाहपतितत्वेन. घुणाक्षरन्यायेनैवाने जिनवचनविषयकपरोपनिवन्धेऽप्यस्ति विशेषः / तदिदमुक्तं धर्मबिन्दु वृत्तो-" यच्च पहच्छामणयनप्रवृत्तेषुः तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेणः क्वचित्किचिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिवुद्धौ वा प्राणिनि क्वचित् तदपि जिनप्रणीतमेक, लन्मूलत्वात्तस्येति / एतेन घुणाक्षर-. न्यायेन जैनाभिमतवस्तुवर्णनानुकारि वर्णनमन्यतीर्थिवे -- इतोऽकरणनियमोऽन्यैरपि वर्णितः स्वशास्त्रः / शुभभाषाविशेषाद् य चैवमेष, ब: युषतः इतिः // For Private and Personal Use Only