SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रवचने प्रतीतमेवेति तेषामकरण नियमवचनमाकृतिमात्रमेवेत्यपास्तम् / मार्गानुसारिदृष्ट्या तद्वर्णनस्य घुणाक्षरविलक्षणत्वाद, औदयिकयोगदृष्ट्या सर्व विशेषावगाहिसम्यक्त्वाभावेऽपि सामान्यधर्मप्रदर्शनाविरोधात् , सामान्यधर्मसत्ता च तेषु बौद्धादिसामान्यधार्मिकजनस्या गीति बदत उपदेशपदवृत्तिकर्तुरेव वचनाद् श्यक्तं प्रतीयते / एवं सति मनागिहाफि धर्मोऽस्तीति मरीचिवचनस्योत्सूत्रत्वं न स्यादिति त्वसमीक्षिताभिधानम् , स्वतन्त्रप्रमाण प्रतिपत्त्यनुबन्धिविषयतयाऽन्यदर्शने मनाग धर्मस्याप्यभावेन तद्वचनस्योत्सूत्रत्वात् , तवृत्तिसामान्यधर्मइपि भगवद्वचनस्यैव स्वतन्त्रप्रमाणत्वाद् / अथवा कपिलस्य बालत्वादन्यलिङ्गमेवान्यदर्शनत्वेन तेन प्रतीतम् , तत्र च स्वनिरूपितकारणताविशेषेण न कोऽपि धर्मोऽस्तीति भावासत्यत्वात् तद्वचनस्योत्सूत्रत्वाव्याघात इति यथातन्त्रं विभारनीयम् / अथैवमन्यदर्शने क्वचित्सत्यस्वम् , क्वचिच्चासत्वत्वमिति मिश्रत्वं स्याद् नत्वेकान्तमिथ्यात्वम्, न चैवमिष्यतो, तस्यैकान्तमिथ्यारूपस्यैःबाभ्युपगमात् / तदुक्तं दशवैकालिकनियुक्ती " संन्मदिहीउ सुअंमि अणुवउत्ती अहेउअं चेव / जं भासइ सा सोसा मिच्छदिट्टीवि य तहेवत्ति / एतत्वृत्तिर्यथा-सम्यग्दृष्टिरेव श्रुत आगमेऽनुपयुक्तः अमादाद् यत्किंचिदहेतुकं चैव युक्तिविकलं चैक भाषते तन्तुभ्यः पट एव भवति' इत्यादि, सा मृषा, विज्ञानादरपि तत एव भावादिति ! मिथ्यादृष्टिरपि तथैलोपयुक्तोऽनुपयुक्तो वा यद् भापते सा मृणैव पुणाक्षरन्यायेन संवादेऽपि “सदसतरविशेषाद् यदृच्छोपलब्धेन्मत्तवत् " इति गाथार्थः, इति चेद् / न, अनभिनिविष्टं प्रत्यन्य: छर्शनस्य सर्वस्यैक फलतोऽप्रामाण्यात् , मार्गानुसारिणं प्रति च सुन्दरवचनस्यः जैनवचनपर्यवसिततयाऽवशिष्टस्यास्यदर्शनस्यैकान्तमिथ्या: त्वतादवस्थ्यात् / - कश्चित्र दृढदृष्टिसगविलुसबुद्धिः पातञ्जलादिमताकरणनियमा. दिवाक्यानां जिनवचनमूलत्वमनभिमन्यमानः “सबप्पवायमूलं." सम्यगद्दष्टिः श्रुतेऽनुपयुक्तोऽहेतुकं चैव / यद् भाषते सा मपा मिथ्याधिरपीति च सथैवेति // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy