SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदुक्तम् "एय पुण एवं खलु अनाणपमायदोसओ णय / जं दीहकालठिई भणिआ एगिदियाईण ॥”-ति उपदेशपदे व्याख्यायां एकेन्द्रियादिषु दूरमनुजत्वलक्षणास्वरघह'घटीयन्त्रन्यायक्रमणे पुनः पुनरावर्तते / तदपि कुतः सिद्धम् ? इत्याह यद् यस्मात्कारणाद्वाघीयसी कायस्थितिः पुनः पुनर्मृत्वा तत्रैव काये उत्पादलक्षणा भणिता प्रतिपादिता सिद्धान्ते एकेन्द्रियादीनां जातीनामिति // तत एकेन्द्रियादिजात्याश्रितस्यैवारघघदीयन्त्रन्यायस्यायणान्न दृष्टान्तदान्तिकयोवैषम्यमिति / तदसत् / तत्र मनुजत्वगतिदौर्लभ्याधिकारादरघघटीयन्त्रन्यायसामान्यस्थैकेन्द्रियादिजातिमात्रेण विशेषविवक्षायामप्यत्र सर्वज्ञमतविकोपकस्य चतुरशितिलक्षजीवयोनिसंकुल संसारपरिभ्रमणाधिकारात्पुनः पुनर्गतिचतुष्टयभ्रमणाश्रितस्यैव विवक्षितत्वाद् / अत एव श्रुतविराधनातश्चातुर्गतिसंसारपरिभ्रमणं भवतीति स्फुटमेवान्यत्राभिहितम् , जमालिद्दष्टान्तश्च तत्रोपन्यस्त इति / तथाहि. " इच्चेयं दुधालसंगं गणिपिडगं तीते काले अणंता जीवा आणाए विराहेत्ता चातुरंतसंसारकतारं अणुपरिअर्टिसु 1 / इच्चेयं दुवालसंगं गणिपिडगं पडुप्पो काले परिता जीवा आणाए विराहित्ता चातुरंतसंसारकंतारं अणुपरिअति 2 / इथेयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता पाउरंतसंसारकंतारं अणुपरिअट्टि (हि)तित्ति” नन्दिसत्रे / / एतवृत्तिर्मलयगिरिकृता, यथा-इच्चेयमित्यादि इत्येतद्द्वादशाङ्गं गणिपिटकमतीतकालेऽनन्ता जीवा आज्ञाया यथोक्तपरिपालनाभावेन विराध्य चातुरन्त एतत्पुनरेवं खलु अज्ञानप्रमाददोषतो सेयम् / ___ यहीर्घकालस्थितिर्भणिता एकेन्द्रियादीनाम् // इति 2 इत्येवं बादशानं गाणपिटकमतीते काले अनन्ता जीवा आझाया विराज्य चातुरन्तसंसारकान्तारमनुपर्यटन् 1 / इत्येवं द्वादशाङ्गं गणिपिटकं प्रत्युत्पन्ने काले परित्ता जीवा आशाया विराभ्य चातुरन्तसंसारकान्तारमनुपर्यटन्ति 2 / इत्येवं शादशाझं गणिापटकमनागते काले अनन्ता जीषा आशाया विराम चातुरन्तसंसारकान्तारमनुपर्थरियन्तीति / For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy