SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारनयमते त्वेकायङ्गभङ्गेऽपि सज्वलनोदयस्य चरणैकदेशभङ्गहेतुत्वादपर शीलाङ्गसद्भावादवशिष्टप्रतिपन्नचारित्रसद्भावान्न देशविरतत्वम्, नहि पर्वतैकदेश लोष्ट्वाद्यपगमेऽपि पर्वतस्य लोष्टुत्वमापद्यते, मूलभङ्गे तु चारित्रभङ्ग एव, अत एव यं मन्यते 'लवणं भक्षयामि' इति तेन मनसा करोति आहारसंज्ञाविहितो (हीनो) रस नेन्द्रियसंवृतः पृथिवीकायसमारम्भं मुक्तिसम्पन्न इत्येकतद्भङ्गः कृतः / ततस्तद्भङ्गेन' प्रतिक्रमणप्रायश्चित्तेन शुद्धिः स्यात् , अन्यथा मूलेनैव स्यादिति / न च तद्भक्षणे ऽपि शेषाङ्गसत्त्वान्न मूलापत्तिरिति शङ्कनीयम् ; मण्डपशिलादृष्टान्तेनैकस्यापि गुरु दोषस्य मूलनाशकत्वाभ्युपगमात् / इदं च शीलाङ्गान्यूनत्वं भावविरतिमपेक्ष्य द्रष्ट व्यम्, न तु बाह्यामपि प्रवृत्तिमपेक्ष्य, यतः सा परतन्त्रस्य स्वतन्त्रस्य वा पुष्टालम्म नदशायां स्वतन्त्र भङ्गेच्छारूपाविरतिभावं विना द्रव्यहिंसादिकारिण्यपि स्यादेव,न तया सर्वार्थानभिष्वङ्गस्य भावविरतिबाधनम्, उत्सूत्रा तु प्रवृत्तिर्बाधत एव विरति भावम्, केवलं सा गीतार्थप्रज्ञापनायोग्या निरनुबन्धा, अभिनिवेशवती तु न मूलच्छे घातिचारजातमन्तरेण स्यादिति गीतार्थस्य तनिश्रितस्य वाऽऽज्ञापरतन्त्रस्योत्सूत्र प्रवृत्तिरहितस्याष्टादशशीलाङ्गसहस्रमयो सर्वविरतिपरिणामः पूर्णों भवति, बारा प्रवृत्तिपूर्णतामात्रं त्वत्रातन्त्रमिति / तदुक्तं "'एयं च एत्य एवं विरईभावं पडुच्च दट्टव्वं / / णउ बझंपि पविति जं.सा भावं विणा वि भवे // 1 // जह उस्सग्गंमि ठिओ खित्ती उदगंमि केण उ तवस्सी। तबहपवित्तकाओ अचलियभावोऽपवित्तो उ // 14 // एवं चिय मज्झत्यो, आणाओ कत्थई पयट्टतो। सेहगिलाणा दट्ठा अपवत्तो चेव णायन्वो // 15 // आणापरतंतो सो सा पुण सव्वन्नुवयणओ चेव / एगंतहिया वेज्जगणाएणं सहजीवाणं // 16 // . 1 एतच्च अत्रैवं विरतिभावं प्रतीत्य द्रष्टव्यम् / न तु बाह्यामपि प्रवृत्तिं यत्सा भावं विनापि भवेद // यथोत्सर्गे स्थितः क्षिप्त उदके केन तु तपस्वी / तद्वधप्रवृत्तकायोलितभावोऽप्रवृत्तस्तु // एवमेव मध्यस्थ आज्ञया क्वचित्प्रवर्तमानः / शैक्षग्लानीद् दृष्टादप्रवृत्त एव ज्ञातव्यः // आशापरतन्त्रः स सा पुनः सर्वज्ञवचनतश्चैव / एकान्तहिता वैधकहासेन सर्वजीवानाम् // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy