________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मबन्धे चेह जन्मनि जन्मान्तरे वा प्रायश्चित्तमतिपत्तिः स्यात् / अत एव जमालिशिष्यादीनां भगवत्समीपमुपगतानां तदव एवोत्सबभाषणप्रायश्चित्प्रतिपत्तिः / कालीमभृतीनां च " तस्स ठाणस्त अणालोइअपडिकंता कालमासे कालं किचा." इत्यादिवचनाद् तदवानालोचितपार्श्वस्थत्वादिनिमित्तपापानां भवान्तर एव प्रायश्चित्तप्रतिपत्तिः / “कालीणं भने देवी ताओ देवलोगाओं अपतरं उव्वहिता काहिं गच्छिहिति ? काई उववजिहिति ? / गोपमा ! महानिदेहवासे सिज्झिहिति // " इत्यादिवचनात्तासां भवान्तर एवं पूर्वमवाचीर्णपार्श्वस्थत्वादिजातपापकर्मप्रायश्चित्तभणनात् " सव्वा बि हु पवजा पापछि भर्वतरकडाणं कम्माणं " इत्यादिपूर्वाचार्य: वचनात्प्रव्रज्यायाएव भवान्तरकृतकर्मप्रायश्चित्तरूपत्वाद् / एतेन 'कृतस्य पापस्य प्रायश्चित्तपत्तिपत्तिस्तस्मिन्नेव भवे भवति न पुनः जन्मान्तरेऽपि' इति वदन तय" आवाउ सावसेस" इत्यादिसमतिमुद्भावयन् व्यक्तामसंलग्नकतामनवगच्छन्निरस्तो पोष्यः। अथ पूर्वभवकृतपापपरिज्ञानामावात्कृतस्तदालोचनम् / कुतस्तरां च तत्मायनितम् ? इति चेत्, न, एतबकृतानामपि बिस्कृतानामिव पूर्वभवकृतानामपि पापानां सामान्यज्ञानेनालोचनप्रायभित्तसंभवात् , अत एव मिथ्यात्वहिंसादेः पारभषिकस्यापि निन्दागहादिकम् / " इहभवियमन्त्रभवियं निच्छत्तपवत्तणं जमहिगरणे / जिणपवयणपडिकडं दुई गरिहामि तं पावं // " "हं भवे अमेसु वा भवग्गहणेसु पाणाइवाओ को वा काराविओ वा कीरतो वा परेहिं समणुण्णाओ ते निंदामि गरिहामि" 1 तस्य स्थानस्यानालोचिताप्रतिक्रान्ता कालमासे कालं कृत्वा० / 2 काली भगवन् देवी तस्माद्देवलोकादनन्तरमुढत्य कस्यां (गती) गमिष्यति, . .. कस्यामुत्पत्स्यते ? / गौतम ! महाविदेहवर्षे सेत्स्यतीति / 3 सर्वाऽपि खलु प्रवज्या प्रायश्चित्तं भवान्तरकृतानां कर्मणाम् / 4 यावत्तु अवशेषम् / 5 इहभाविकमायभाषिक मिथ्यात्वप्रवर्तनं यदधिकरणम् / जिनप्रवचनप्रतिकुष्टं दुष्टं गहें तत्यापम् // ... 6 इह भवे अन्येषु वा भवब्रहणेषु प्राणातिपातः कृतो. या कारिता का क्रियमाणो वा परैः समनुज्ञातस्तं निन्दामि गहें / For Private and Personal Use Only