________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिलेखना हि केवलिनः प्राणैः संसक्तस्यैव वस्त्रादेः प्रवचने प्रसिद्धाः / तदुक्तमीघनिर्युक्तों" 'पाणेहि उ संसत्ता पडिलेहा होइ केवलीणं तु / संसत्तमसंसत्ता छउमत्याणं पडिलेहा // 1 // " त्ति // 257 // साच स्वरूपेणैव योगानां जीवरक्षाहेतुत्वेऽनुपपन्ना स्यात् , तद्व्यापार विनापि जीवरक्षोपपत्तौ तद्विविविक्तीकरणप्रयासस्य पलिमन्थत्वाद्, न च पलिमन्थः केवलिनो युज्यते, अत एव प्रत्युपेक्षितमपि वस्त्रायवश्यभाविजीवसंसगै जानन केवली पलिमन्थादेव नानागतमेव प्रत्युपेक्षते, किन्तूपभोगकाल एव प्रत्युपेक्षते इति व्यवस्थितम् / तदुक्तम् " संसज्जइ धुवमेअं अपेहि तेण पुत्व पडिलेहे। पडिलेहिअपि संसज्जइत्ति संसत्तमेव जिणा // " // 258 // ति। "एतद्व्याख्या यथा-संसज्यते प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति / यदि पुनरपि संविप्रते-इदमिदानी वस्त्रादि प्रत्युपेक्षितमप्युपभोगकाले संसज्यते, तदा 'संसत्तमेव जिण' ति संसक्तमेव जिना केवलिन प्रत्युपेक्षन्ते, न त्वनागतमेव, पलिमन्यादिति // " 'पडिलेहणाइहाणी' इत्यत्रादिना जीवरक्षाहेतूलनालकनादिव्यापारस्यापि केवलिनो वैयर्थं बोध्यम्, नियतव्यापारेणैव केवलियोगाजीवरक्षेति / द्वितीये च पक्षेऽङ्गीक्रियमाणेऽशक्यपरिहारोऽप्यवश्यमभ्युपगन्तव्य इति गम्यम्, स. चत्र जीवरक्षाव्यापारस्य स्वकायस्य जीवानां वा विविक्तीकरणपर्यवसितस्य - करत्वात् // 74 // तथाहि'ण हु सका काचं जे इह बायरवानकायनहरणं / केवलिणावि विहारे जलाइ जीवाण य तयंति // 7 // 1 प्राणैः संसक्तानां प्रतिलेखा भवति केवलिनां तु .. संसक्तासंसक्तानां छन्मस्थानां तु प्रतिलेखा || 2 संसज्यते ध्रुवमेतद् अप्रेक्षितं तेन पूर्व प्रतिलेखयेयुः / प्रतिलेखितमपि संसज्यते इति संसक्तमेव जिनाः // 3 नैव शक्यं कर्तुमिह बादरवायुकायिकोद्धरणम् / / केवलिनाऽपि विहारे जलादिजीवानां च तदिति // 76 // For Private and Personal Use Only