________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कचिद्विशेष्यत्वेन क्वचिच विशेषणत्वेन स्यात् , तत्र विशेष्यत्वेन प्रयुवतो यावच्छब्द उक्तगणसंबन्धिभ्यामाचन्तपदाभ्यां विशिष्टः सन्नेव गणमध्यवर्तिनां पदार्थानां संग्राहको भवति / यथां-जमाली णं अणगारे असाहार विरसाहारे अन्ताहार पंताहारे लूहाहार तुच्छाहारे अरसजीवी विरस. जोत्रो जाव तुच्छ जीवो उवसंतजीवी पसंतजीवी विचित्तजीवी ? हंता." इत्यादिसामान्य जत्रोक्तस्य गणत्याद्यन्त शब्दाभ्यां विशिष्टो 'गोअमा! जमालोणं अगगारे अरसाहारे जाव विचितजीवीति सूत्रोक्तवाक्पगतो यावच्छ दत्तत्य च समादित्वेन बुद्धिस्थवाचकत्वान्मध्यवर्तिनामी पदार्थानां नानारूपाणां नानासंख्याकानां संग्राहकत्वम् , एवमाद्यन्त. शइयोरपि गणानुरोधेन भिन्नत्वमेव बोध्यं न पुनर्यावच्छन्दोऽपि घटपटादितन्नियतपदार्थवाचक इति / विशेषणभूतस्तु यावच्छन्द उवत. पदवाच्यानामर्थानां देशकालादिनियामको भवति / तत्र देशनियाम कत्वं-याव-पञ्चविंशनियोजनानि पतनं नावद्गन्तव्यमित्यादौ / क ल. नियामकत्वं च-"जात्र णं से जोवे सया समिरं तं तं भावं परिणमइ ताव च णं से जोवे आरमइ सार नइ समारभइ " इत्यादी प्रसिद्धम् / विशेषण वविशेष्यत्वस्वरूपविकलस्तु यावच्छब्दो डित्थडवित्यादिवदर्थशून्य एवं स्यात् ; नदिह यावच्छन्दो नानथको नवा विशेष्यभूतः, आद्यन्तशब्दा. भगमावांशष्टत्वाद; विशेष्यभूतस्य च तस्य त्याभ्यां विशिष्टस्यैव प्रयोगात् किन्तु विशेषणभूतः; 'प्राक् पतितं विशेषणम्' इति वचनात् स चात्राधिकारात्कालानयामक इति / यावत्कालं चतुःपंचसूत्रे स स्थावरजातिषु नारकातयग्योनिकमनुजदेवानां भवग्रह गानि यत्तदोनित्याभिसंबंधात् तावत्कालं संसारमनुपरावृत्त्य ततः पश्चात्सेत्स्यन्ति, यावत्सबंदुःवानामन्नः कारष्यन्तीति सामान्य सूत्रार्थः पर्यवस्यति / एवं सामान्य सूत्रोम्नानुसारेण विशेषसूत्रेऽपि कालनियमार्थं तावच्छब्दवद् यावच्छब्दोऽप्यध्याहारार्थः, तावदन्तरेण वाक्यद्वयानुपपत्त्या 2 जमालरन रोऽरसाहाग विरसाहारी अन्ताहारः प्रान्ताहारो रूक्षाहारस्तु. च्छाहारोऽ सजावा विरसजिवो याचलुच्छाजवा उपशान्ताजवा प्रशान्तजिवे' विचित्राजवा, आमिति / 1 यावत्त ओव सदा समितं तं तं भावं. परिणम ते, तावश्च स जीव आर. भने समारभो। For Private and Personal Use Only