SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 द्यावदेजनादिक्रिया तावदारम्भादिसम्भव इति केवलिनो द्रव्यहिसायां न सन्देह इति भावः // 64 // एतदेव स्पष्टयति'किरिग्राउअंतकिरियाविरोहिणी जिणेण नणिआन आरंनाइजुआन मंडियपुत्तेण पुढेणं // 66 // . व्याख्या-'किरिआउ' त्ति / मण्डितपुत्रेण पृष्टेन जिनेन श्रीवर्द्धमानस्वामिना क्रिया एजनाद्या आरम्भादियुता-आरम्भादिनियता अन्तक्रियाविरोधिन्यो भणिताः। तथा च भगवतीसूत्रम्-" २जीवे णं भंते ! सया समियं एअइ वेयइ चलइ फंदइ घुटइ खुब्भइ उदीरइ तं तं भावं परिणमइ ? हेता मण्डियपुत्ता ! जीवेणं सया समियं एअइ, जाव तं तं परिणमइ / जावं च णं भंते ! से जीवे सया समियं जाव तं तं भावं परिणमइ, तावं च णं तस्स जोवस्स अंते अंतकिरिया भ. वइ ? णो इणटे समहे / से केणहेणं भंते ! एवं बुच्चइ-जावं च णं से जोवे सया समिधे जाव अंतकिरिया णो भवइ ? मंडियपुत्ता ! जावं च णं से जीवे सया समिअं जाव परिणमइ, तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वट्टइ सारंभे वट्टइ समारंभे वट्टइ, आरंभमाणे सारंभमाणे समारंभमाणे, आरंभे वदृमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे, बहूणं पाणाणं भूजाणं जीवाणं सत्ताणं 1 क्रिया अन्तक्रियाविरोधिन्यो जिनेन भणिताः ____ आरम्भादियुता मण्डितपुत्रेण पृष्टेन // 65 // __ 2 जीवो भदन्त ! सदा समितमेजते व्येजते चलति, स्पन्दते घट्टते क्षुभ्यति उदीरयति तं तं भावं परिणमते ? हन्त ( ओम् ) मण्डितपुत्र ! जीवः सदा समितमेजते, यावत् तं तं परिणमते / यावञ्च भदन्त ! स जीवः सदा समितं यावञ्च तं तं भावं परिणमते तावञ्च तस्य जीवस्य अन्ते अन्तक्रिया भवति ? नायमर्थः समर्थः / स केनार्थेन भदन्त! एवमुच्यते-यावश्च स जीवः सदा समितं यावदन्तक्रिया नो भवति। मण्डितपुत्र ! यावश्च स जीवः सदा समितं यावत्परिणमते तावञ्च स जीव आरभते संरभते समारभते, आरम्भे वर्तते, संरम्भे वर्तते, समारम्भे वर्तते, आरभमाणः संरभमाणः समारभमाणः, आरम्भे वर्तमानः, संरम्भे वर्तमानः, समारम्भे वर्तमानः बहूनां प्राणानां भूतानां जीवानां सत्वानां दुःखापनायां शोकापनायां जीर्णतापनायां (खेदापनायां) तेपापनायां पिट्टनापनायां विद्रापनायां परितापनायां वर्तते स तेनार्थेन मण्डित. पुत्र! एवमुच्यते यावच्च स जीवः सदा समितमेजते यावत्परिणमते तावञ्च तस्स जीवस्स अन्ते अन्तक्रिया न भवतीति // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy