________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतत्तिर्यथा-"आलोच्य-विमृश्यैवं पूर्वोक्तन्यायेन तन्त्रवचनम् , कथम्? इत्याह-पूर्वश्च-तन्त्रस्य पूर्वो भागोऽपरश्च-तस्यैवापरो भागः पूर्वापरं तेन, सप्तम्यर्थे वा एनप्रत्यये सति पूर्वापरेणेति पूर्वापरभावयोरित्यर्थः, तयोरविरोधेनेति यावत् / अनेन चालोचनमात्रस्य व्यवच्छेदः, तस्य तवावबोधासमर्थत्वादिति सूरिभिराचार्यैः पण्डितैर्वा विधौ विधाने वन्दनागतवेलाचाराधनरूपे यत्न उद्यमो विधियत्नः स कर्तव्यो विधातव्यो विमुस्तालस्यैः / स्वयं विधिना वन्दना कार्या, अन्येऽपि विधिनैव तां विधापयितव्या इत्यर्थः। किमर्थमेतदेवम् ? इत्याह-मुग्धानामव्युत्पबबुद्धीनां हितं श्रेयस्तद्रूपो योऽर्थः स हितार्थस्तस्मै हितार्थाय, सम्यगविपरीततया / यदा हि गीतार्था विधिना स्वयं वन्दनां विदधति, अन्याँश्च तथैव विधापयन्ति, तदा मुग्धबुद्धयोऽपि तथैव प्रवर्तन्ते, प्रधानानुसारित्वान्मार्गाणाम् // " आह च__“जो उत्तमेहिं मग्गो पहओ सो दुकरो न सेसाणं / आयरिश्रमि जयंते तयणुचरा के णु सीयंति / / जे जत्थ जया जइआ बहुस्सुआ चरणकरणउज्जुत्ता / जं ते समायरंती आलंबणं तिव्वसद्धाणं // ". 'जय'त्ति दुषमादौ, 'जइत्ति दुर्भिक्षादाविति / तथाप्रवृत्ताश्च ते वन्दनाधनजन्यं हितमासादयन्ति, तद्विराधनाजन्यद्रव्यपापेभ्यश्च मोचिता भवन्तीति / अयं चोपदेशोऽसमञ्जसतया स्वयं चन्दनां विदधानांस्तथाऽनवासापुनर्बन्धकाद्यवस्थेभ्यस्तथाविधजिज्ञासादितल्लिङ्गविकलेभ्यो जनेभ्यस्तां प्रयच्छतः सूरीन वीक्ष्य आचार्येण विहितः, एवं हि तत्प्रवृत्तौ तेषामन्येषां चानर्थोऽसमञ्जसक्रियाजन्या च शासनापभ्राजना मा भूदित्यभिप्रायेणेति गाथार्थ / इति / अत एव च कालानुभावाञ्जैनप्रवचनेऽप्यल्पस्यैव जनस्याराधकस्य दर्शनात् जिनाज्ञारुचिशुद्धप्वेव भक्तिमानादिकार्यमिति पूर्वाचार्या वदन्ति / / य उत्तमैर्मार्गः प्रहतः स दुष्करो म शेषाणाम् / आचार्ये जयति सदनुचराः के नु सीदन्ति // ये यत्र यदा यदा बहुश्रुताधरणकरणोपयुक्ताः / यस समाचरन्ति आलम्बनं तीव्रश्रवानाम् // For Private and Personal Use Only