________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च केवलिनस्तजानतो निश्चयनयमतेनाभोक्तव्यमपि श्रुतरूपं व्यवहारनयं प्रमाणीवनसौ भुङ्ग एव, अन्यथा श्रुतमप्रमागं कृतं स्यात् , एतच्च किल न कर्तव्यम्, व्यवहारस्य सर्वस्य प्रायः श्रोनव प्रवर्तमानखात् , तस्माद् व्यवहारनयोऽपि बलवानेव केलिना समातवाद्।” इति पुषनालासूत्रवृत्यादिवचनात् केवलिनोऽनेषगीयाहारस्य प्रवृत्तिसिद्धावपि नाबादसिद्धिः, ज्ञानादिहानिभयेन तत्रापतेः, श्रुतव्यवहारशुद्धयर्थमेव तत्र प्रकृतेः, तत्र 'इदं सावद्यम्' इति भणिोर भावान वचनविरोषः / 'यदि च तदनेषगीय कथश्चित् कदाचिदपि केवलिना भुकर ? इति छमस्थज्ञानगोचरीभवेत् तर्हि केली न भुत एव, केवल्यपेक्षया श्रुतव्यवहारशुद्वेरेवाभावाद्, 'अश्रुद्धमिति ज्ञावापि केवलिना भुक्तम्' इति छन्मस्थेन ज्ञातवात् / आ एप रक्तातिसारोपशमनार्थ रेवतोकृतकूष्माण्डयाको भगवता श्रीमहावीरेण प्रतिषिद्वः कदाचित्साधुना श्रुसव्यवहारशुद्धयानोतोऽपि: रेवतो तु जानात्येष-यद् भावता श्रीमहावीरेण ज्ञात्वैव भुत इति छद्मस्थज्ञानगोचरत्वेन श्रुायबहारमा रोति रहस्यम् / एतेन केवलिनोऽभिनायाभावाजीयातादौ सत्यति न दोष इति पराशङ्कापि परास्ता, रेवतीकाकूष्माण्डयाकरित्यागानुपपत्तिप्रसक्तेः। किश्च-स्वतन्त्रक्रियावतो ज्ञानपूर्वकप्रवृत्तावभिप्रायाभावं वक्तुं कः समर्थः ? न च श्रुाव्यवहारशुद्धमनेषगोयं भुनानः केवलो सावधप्रतिषेविता भविष्यतीति शङ्कनीयम्, सर्वेषामपि व्यवहाराणां जिनाज्ञारूपत्वेन श्रुतव्यवहारस्य सावद्यत्वाभावात् , तच्छुद्वयानीतस्य निरवद्यखाद् / अयं भावः-यथाऽप्रमत्तसंयतो जीववधेडप्यवधकः, ''अवहगो सो उ'त्ति ओपनियुक्तिवचनात् , अनाभोगे सत्यप्यप्रमत्ततायास्तथामाहात्म्यात् , यथा चोपशान्तमोहवीतरागो मोहसत्तामात्रहेतु के सत्यपि जीवधाते केवलिबद्वीतरागो नात्सूत्रचारो च, मोहनोयानुदयस्य तथामाहात्म्यादः तथा श्रुतव्यवहारशुद्धेर्माहात्म्यादनेषणीयमपीतरैषणीयमेवेति कुतः सावध प्रतिषेवित्वगन्धोऽपीति चेत्, तदिदमखिलं गूढशब्दमात्रेणैव मुग्धप्रतारणम् / यतो यदि भगवत्स्वीकृतद्रव्यारिग्रहानेषगोयाहारयोः स्वरूपतः सावद्यत्वेऽपि श्रुतव्यवहारशुद्धस्योपादेयत्वधिया दोषानावहत्वं तदाऽपवादस्थानीयत्वमेव तयोः प्राप्तम्, औपाधिकशुद्धताशालित्वात् / न चापवादः स्थविरकल्पनियत इति कल्पातीतस्य भगवतस्तदभावः, एवं सत्युपसर्गस्याप्यभावापत्तेः, तस्यापि जिनकल्पस्थविरकल्पनियतत्वाद् / यदि चोत्सर्गविशेष एव कल्पनियत इति तत्सा 1 अवधकः स तु / For Private and Personal Use Only