________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्यनाभोगवन्तं तं संयतलोकमासाद्यैव सिद्ध्यतीति परस्य मतं तदसद् / वर्जनाभिप्रायस्य भगवतः प्रज्ञापनावृत्तावेवोक्तत्वात् , स्वकीयदुर्गतिहेतुकर्मन्धहेतुत्वाज्ञानेऽपि स्वरूपेण पर्जनीये वर्जनाभिप्रायस्य भगवत उचितप्रवृत्तिप्रधानसामायिकफलमहिम्नैव सम्भवाद् ; अन्यथाऽनेषणीयपरिहाराभिप्रायोऽपि भगवतो न स्याद् अनेषणीयस्यापि स्वापेक्षया क्लिष्टकर्मवन्धहेतुत्वनिश्चयात् , तथा च तत्थणं रेवत्तए गाहा वइणीए मम अट्ठाए दुवेकवो असरीरा उवक्खाया तेहिं णो अट्ठोत्ति / " अनेषणीयपरिहाराभिप्रायाभिव्यञ्जकं प्रज्ञप्निसूत्रं ब्याहन्येत, तस्माद्यथोचितकेवलिव्यवहारानुसारेण वजनाद्यभिप्रायस्तस्य सम्भवत्येव; प्रयत्नसाफल्यं तु शक्यविषयापेक्षया नन्वितरापेक्षयति मन्तव्यम् / एतेन फेवलज्ञानोत्पत्तिसमय एव केवलिना सर्वकालीनं सर्वमपि कार्य नियतकारणसामग्रीसहितमेव दृष्टं, तत्र केवलिना निजप्रयत्नोऽपि विवक्षितजीवरक्षाया नियतकारणसामन्यामन्तभूतो दृष्टोऽनन्तर्भूनो वा आये फेवलिप्रयत्नस्य वैफल्यं न स्यात् , तस्य तस्या नियतकारणसामग्यन्तभूतत्वेन दृष्टत्याद् द्वितीये विवक्षितजीवरक्षार्थ केवलिनः प्रयत्न एव न भवत् , केवलिना तत्सामग्न्यनन्तर्भूतत्वन दृष्टत्वादिति न च प्रयत्न कुर्वतापि रक्षितुं न पारित इति वचनं छद्मस्थसंयतमधिकृत्यवैति कल्पनाऽप्यपास्ता स्वव्यवहारविषयनियतत्वेनैव केवलिना स्वप्रयत्नस्य दृष्टल्वादिति दिग / / 48 // ननु जीवहिंसा गहणीयाऽगहणीया वा ?, अन्त्ये लोकलोकोत्तरव्यवहारयाधः / आधे च गहणीयं कृत्यं भगवतो न भवतीति भगवतस्तदभावसिद्धिरित्याशङ्कायामाहखोणे मोहे णियमा गरहाविसओ ण होइ किव्वति। साण जिणाणंति मई दव्ववहे होइ णिव्विसया॥४९॥ क्षीणे मोहे नियमाद्गाविषयो न भवति कस्यापि / सा न जीनानामिति मतिद्रव्यवधे भवति निर्विषया / / 49 // तत्र च क्षेत्र गाथापतनोते मदर्थ हो कपोतशरीरौ उपख्यातो, ताभ्यां नार्थ इति // For Private and Personal Use Only