________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदेवंविधवचनैरनादिसूक्ष्मनिगोदस्यैवासांव्यवहारिकत्वम् , अन्येषां च व्यावहारिकत्वमिति स्थिती परोक्ता युक्तिरेकाऽवतिष्ठते / तत्र “सिझंति जत्तिया किर०" इत्यादिना व्यवहारराशितः सिद्धानाममन्तगुणत्वं व्यवस्थाप्य तदनन्तगुणत्वेन बादरनिगोदजीवानामव्यायहारिकत्वं च व्यवस्थापितम् / तदसत् , सिद्ध्यवच्छिन्नव्यवहाराश्यपेक्षया सिद्धानामनन्तगुणत्वसिद्धावपि सामान्यापेक्षया तदसिद्धेः, व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वं चानादिसूक्ष्मनिगोदानिपतम्यवहारित्वाभिमुखजीवानां निर्गमानानुपपन्नम् / आवलिकासंख्येपभागपुद्गलपरावर्तमानत्वेन व्यवहारिकाणां सर्वेषां सिद्ध्यापत्तिस्तु स्यात् / तत्रामव्यस्य व्यावहारिकत्वानुरोधेन निगोदत्वेन तिर्यक्त्वनपुंसकत्वादिना च कायस्थितिप्रतिपादकानां सूत्राणां व्यावहारिकविशेषविषयत्वं वा कल्पनीयम् , अन्यो वा कश्चित्सूत्राभिप्राय इत्यत्र बहुश्रुता एव प्रमाणम् / अवश्यं च सूत्राभिप्रायः कोऽपि मृग्यः, अन्यथा बहवो भव्यास्तावदेतावतः कालासिध्यन्ति; अन्ये तु स्वल्पात् , अपरे तु स्वल्पतरात् , यावत्केचिन्मरुदेवीस्वामिनीवत्स्वल्पेनैव कालेन सिध्य. न्ति / अभव्यास्तु कदाचिदपि न सिध्यन्ति, भवभावनावृत्त्यादिवचनादभव्यानां भव्यानां च यदुक्ताधिकसंसारभेदभणनं तन्नोपपद्येत / यतु परेणोक्तम्-यत्तु क्वचिदाधुनिकप्रकरणादौ प्रज्ञापनाचागमविरुद्वानि वचनानि भवन्ति, तत्र तीर्थान्तरवर्तिनामसद्ग्रहाभावादनाभांग एव कारणम् / तथा अभव्या न व्यवहारिणो नाप्यव्यवहारिणः, किन्तु व्यवहारित्वादिव्यपदेशवाहा इति ते व्यावहारिकमध्ये विवक्षितास्तेषां सम्यक्त्वप्रतिपतितानामनन्तभागवर्तित्वेनाल्पत्वादिति / तदतिसाहसविजृम्भितम् , अभिप्रायमज्ञात्वा प्राचीनप्रकरणविलापे महाशातनाप्रसङ्गात् / अभव्यानामपि व्यावहारिकबाहिर्भाव-नियत-कायस्थितिसंसारपरिभ्रमणानुपपत्तेयोदृच्छिककल्पनयाऽसमंजसत्वप्रसङ्गात् , नोव्यपहारित्व-नोअव्यवहारित्वपरिभाषामात्रस्य चाभव्यष्विवोक्ताधिकसंसारिजीवेष्वपि कल्पयितुं चाशक्यत्वाच न किंचिदेतदिति दिग् // 9 // तदेवमभव्यस्याप्याभिप्रहिकं मिथ्यात्वं भवतीति प्रदर्शयितुमाभिग्रहिकस्य षड् भेदा उक्ताः / अथानाभिग्रहिकादीनामपि सामान्येन बहुप्रकारत्वं निर्दिशन्तेषु गुरुलघुभावं विवेषयति For Private and Personal Use Only