Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.६२.६ जी. कर्म. समानैध विशेषाधिकोवेति ६५ विशेटकजलसंयोजनेन पुनः 'मन्दतरो रस' इति व्यपदेशो भवति शेटकत्रयपरिमितजलमेलनेन तु 'मन्दतमो रस' इति व्यवहारो भवति, । एवं कर्मणां शुमाशुमानां खल्बात्मपरिणतिविशेषात् तीव्र तीव्रतरत्वादितारतम्यं भवतीति भावः। चक्तश्च सूत्रकृताङ्गे २ श्रुस्कन्धे ५ अध्ययने ६-७ गाथायाम्
जे केइ खुदका पाणा अदुवा संति महालया। सरि तेहिं वेति असरिसंति व णो वए।॥१॥ 'एएहि दोहि ठाणेहि ववहारो ण विज्जा । एएहिं दोहि ठाणेहि अणाचारंतु जाणए ॥२॥ इति । ये केऽपि क्षुद्रकाः प्राणा अथवा सन्ति महालया। सदृशं तै रमिति असदृशमिति वा नो वदेत् ॥१॥ "एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते । एताभ्यां द्वाभ्यां स्थानाभ्याम् ।।
अनाचारन्तु जानीयात् ॥२॥ इति । __ अयमाशया-ये केचन क्षुद्रकाः अल्पका सत्वाः पाणिनः एकेन्द्रियद्वीन्द्रियादयः पञ्चन्द्रिया वा सन्ति, अथवा महालया: महाकायाः सन्ति, हस्तिप्रभृतयः पाणिनः तेषाश्च क्षुद्रकाणा मल्पकायानां कुन्थ्वादीनां महानालयः शरीररूपः उस में दो सेर जल मिला दिया जाय तो मन्दतर रस कहलाएगा। अगर तीन सेर जल मिला दिया जाय तो वह रस मन्दतम हो जाएगा इसी प्रकार शुभ और अशुभ कर्मों के रस में आत्मा के परिणामों के भेद से तीव्रता, तीव्रतरता आदि होती है। सूत्रकृतांग सूत्र के द्वितीय श्रुतस्कंध के पांचवें अध्ययन की गाथा ६-७ में कहा है___ कोई-कोई एकेन्द्रिय, बीन्द्रिय आदि क्षुद्र प्राणी होते हैं और कोई. कोई हाथी आदि महाकाय प्राणी होते हैं। उन क्षुद्र अर्थात् अल्पकाय कुंथु आदि प्राणियों का घात करने पर और हाथी आदि महाकाय તેમાં બશેરપાણી ઉમેરવામાં આવે છે તે મન્દતર રસ કહેવાશે અને જે ત્રણ શેરપાણી ઉમેરવામાં આવે છે તે રસ મન્દતમ થઈ જશે બરોબર આવી જ રીતે શુભ અને અશુભ કર્મોના રસમાં આત્માના પરિણામેના ભેદથી તીવ્રતા, તીવ્રતરતા આદિ થાય છે. સૂત્રકૃતાંગ સૂત્રના દ્વિતીય શ્રતસ્કધના પાંચમા अध्ययननी गाथा ६-७ मा युछे--
કઈ-કઈ એકેનિદ્રય, હિન્દ્રીય આદિ ક્ષુદ્ર પ્રાણી હોય છે અને કેઈ– કોઈ હાથી આદિ વિશાળકાય પ્રાણું હોય છે તે મુદ્ર અર્થાત્ અલપકાય કંથવા આદિ પ્રાણું હિંસા કરવાથી અને હાથી આદિ મહાકાય પ્રાણીઓને ઘાત
त०९ श्री तत्वार्थ सूत्र : २