Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
४०
द्वितीयोदेशका प्रारभ्यतेतृतीयाध्ययनस्य प्रधनोद्देशकः समाप्तः । अधुना द्वितीयोदेशकस्याऽऽरंभः क्रियते । इहोपसर्गपतिपादनपरके तृतीयाऽध्ययने उपसर्गाः प्रतिपिपादयिपिताः। ते उपसर्गाः पतिकूला अनुकूलाच, तत्र प्रतिकूलोपसर्गाणां प्रतिपादन तृतीयाध्ययनस्य प्रथमोद्देशके संवृत्तम् । प्रकृदोद्देशकेऽनुकूला उपसर्गाः प्रतिपादनीयाः, इत्यनेन संबन्धेन प्राप्तस्य द्वितीयोद्देशकस्येदं प्रथम सूत्रपाह-'अहिमे सुहमासगा' इत्यादि। मूलम्-अहिले सुहुमा संगा भिक्खुणं जे दुरुत्तराः।
तत्थ एगे विसीयंति न चयंति जवित्तये ॥१॥ छाया--अथेमे सूक्षयाः संगाः भिक्षुगां ये दुरुत्तराः। तत्र एके विपीदन्ति न शक्नुवन्ति यापयितुम् ॥१॥
दूसरे उद्देशे का प्रारंभतीसरे अध्ययन का प्रथम उद्देशक समाप्त हुआ। अब दूसरा उद्दे शक आरम्भ किया जाना है। तीसरा अध्ययन उपसर्गों का प्रतिपादन करने वाला है। इसमें उन्हीं का प्रतिपादन करना अभीष्ट है। उपसर्ग दो प्रकार के होते हैं प्रतिकूल और अनुकूको प्रतिकूल उपसोका पतिपदन तीसरे अध्ययन के प्रथम उद्देशक में हो चुका है। इस उद्देशक में अनुकूल उपसगों का प्ररूपण करना है। इस सम्बन्ध ले प्राप्त दूसरे उद्देशक का प्रथम सूत्र यह है 'अहिले सुबुमा' इत्यादि ।
બીજા ઉદેશાનો પ્રારંભ– ત્રીજા અધ્યયનનો ઉદેશક પૂરો થશે. હવે બીજા ઉદ્દેશકની શરૂઆત થાય છે. ત્રીજા અધ્યયનમાં ઉપસર્ગોનું પ્રતિપાદન કરવામાં આવ્યું છે. ઉપસર્ગો બે પ્રકારના હોય છે-(૧) પ્રતિકૂળ અને (૨) અનુકૂળ. ત્રીજા અધ્યયતના પહેલા ઉથકમાં પ્રતિરળ ઉ પગેનું પ્રતિપાદન કરવામાં આવ્યું છે. હવે આ બીજ ઉદશકમાં અનુકળ ઉપસર્ગોનું રૂપણ કરવામાં આવશે. પહેલાં દેશક સાથે આ કરને સંબંધ ધરાવતા બીજા ઉદ્દેશકનું ५९३ सय मा अमाने थे- 'अहिमे सहमा'