________________
श्रीकल्प
॥३१॥
धवलिम्ना पलितायमानतया जरावन्तः वृद्धा इव अशोभन्त-शोभितवन्तः, तथा-अतिसन्निधितः देवमधेसु-देवशिरस्सु स्थिताः तारा घटाऽऽकारा अलक्ष्यन्त । गलेषु-देवानां कण्ठेषु च ताताराः रत्नत्रैवेयकानिरत्नविरचितकण्ठभूषणानि इव अदीप्यन्त-शोभितवत्यः। तथा-ता देवशरीरेषु च स्वेदविन्दवः मार्गचलनजन्यश्रमजलकणा इव अभासन्त-शोभितवत्यः ॥ मू०६०॥
मलम-तए णं सक्के देविंदे देवराया पालगजाणविमाणमारुहिय दिव्वाए देविडडीए दिव्याए देवजई दिव्वेणं देवाणुभावेणं सयसयविमाणारूढेहिं सयलपरिवारेहि य परिवुडो नंदीसरदीवे दाहिणपुरत्यिमे रइगरपधए तं दिव्यं देविहि दिव्यं देवजुई दिव्वं देवाणुभावं सयसयविमाणारूढे सयलपरिवारे य पडिसाहरिय जेणेव भगवनो तित्थयरस्स जम्मणनगरे जेणेव जम्मणभवणे तेणेव उवागच्छइ, उवागच्छित्ता तित्थयरजम्मणभवणं तेण दिव्वेण जाणविमाणेण तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरस्थिमे दिसीभाए चउरंगुलमसंपत्ते धरणियले तं दिव्वं जाणविमाण ठवेइ, ठवित्ता जेणे भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता
भगवदर्श
नार्थ चलाना देवाना
श्वेत किरणें गिरने से निर्जर (जरा-रहित) भी देव जरावान्-बूढ़े के समान शोभायमान हुए, क्यों कि श्वेतवर्ण की चन्द्रमा की किरणों के गिरने से उनका मस्तक चमकने लगा था, जिससे ऐसा प्रतीत होता था कि उनके बाल धौले हो गये हैं। बहुत पास में देवों के सिर पर स्थित तारे मस्तक पर घट की तरह प्रतीत होते थे। वही तारे देवों के कंठ में रत्नमय आभूषण सरीखे शोभित होते थे और वही तारे देवों के शरीर पर मार्ग चलने के परिश्रम से उत्पन्न पसीने की बूंदों के समान प्रतीत होते थे ।।०६०॥
॥३१॥
પર ચકચકિત પણે પ્રકાશિત થતા હોવાને કારણે તેમના મસ્તકેનાં વાળ, અત્યંત વેત અને તેજોમય લાગતાં હતાં, તેથી જોનારને એમ લાગતું કે યુવાન દેવે પણ વૃદ્ધ બની ગયાં છે! ચકચકિત તારાઓનાં જૂમખાએ પણ તેમનાં માથાં પર આવી રહેલાં હોઇ, માથા ઉપર મૂકેલા ઘડાઓ જેવા લાગતા હતા, ગળાપર આવેલા તારાઓ ખેતીનાં હારની ગરજ સારતા હતાં. પરસેવા પર સૂર્યને પ્રકાશ પડવાથી જેમ પરસેવાનાં બિંદુએ ચળકાટ મારે છે તેમ નાના તારાઓ ટેનાં શરીર પર બિંદુએ ચળકાટ મારતાં હતાં. (સૂ૦ ૬૦),
તે
Jain Education
Eational
For Private & Personal Use Only
S
athww.jainelibrary.org