________________
श्रीकल्प
कल्प
सुत्रे
वन्यपशुजातिः, तदाकृति यद् विमानं तदारूढा देवाः मेषाऽऽकृतिविमानाऽऽरूढान् देवांश्च अकथयन् कथितवन्तः।
कियन्तो देवाः उत्सुकत्वेन=सोत्कण्ठतया मित्राणि मुत्त्वा-त्यक्त्वा अग्रे अचलन्, कियन्तो दवा अकथयन्-'भो भ्रातरः! तिष्ठन्तु तिष्ठन्तु, वयमपि आगाच्छामः युष्माभिः सह गन्तुं वः सहचरतया वयमपि त्रिशलानन्दनजन्मोत्सवदिदृक्षया आयामः, कियन्तो देवा अहमहमिकया अग्रेऽग्रे चलितुं गन्तुं विवादं कुर्वाणान् अकथयन् कथितवन्तो, यत् अद्य पर्वदिनं वर्तते, अतो भवन्तः तूष्णीं समौनम् आगच्छन्तु । अथ देवानामागमनसमयस्वरूपमाह
एवं पूर्वोक्तप्रकारेण गगनमण्डले आकाशप्रदेशे गमनेन देवानां शिरसिमस्तके अतिसन्निधितःअत्यन्तसमीपात चन्द्रकिरणपतनेन-चन्द्रकिरणागमेन निर्जरा-वृद्धत्वरहिता अपि श्वेतवर्णकरपातजनितचाकचक्य
मञ्जरी
॥३०॥
टीका
चीताके आकार के विमान पर जो आरूढ थे, उन्होंने मेष (मेढ़े) के आकार के विमान वालों से कहा।
कितने ही देव उत्सुकता के कारण मित्रों को छोड़ कर आगे२ चल दिये। कितने ही कहने लगे-हे भाइयो! ठहरो ठहरो, हम भी आते हैं। हम भी त्रिशलानन्दन का जन्मोत्सव देखने की इच्छा से तुम्हारे साथी बन कर साथ २ चलते हैं। कितने ही देवों ने, 'मैं आगे चलूँ, मैं आगे चलूँ' इस प्रकार कह कर विवाद करने वाले देवों से कहा-पाज उत्सव का दिन है, अतः आप लोग चुपचाप आइए।
अब देवों के आगमन के समय का स्वरूप कहते हैंपूर्वोक्त प्रकार से आकाश में गमन करने से देवों के मस्तक पर अत्यन्त समीप से चन्द्रमा की
भगवद्दश
नार्थ चलितानां
देवानां इस वर्णनम् .
બેઠેલા હતા તેમણે મેષ (ઘેટા)ના આકારના વિમાનવાળાઓને કહ્યું, કેટલાય દે ઉત્સુકતાને કારણે મિત્રોને મૂકીને આગળ ચાલી નીકળ્યા. કેટલાય કહેવા લાગ્યા–“હે ભાઈઓ ! જરા થે. થે, અમે પણ આવીએ છીએ. અમે પણ ત્રિશલાનન્દનને જન્મોત્સવ જેવાની ઈચ્છાથી તમારા સાથીદાર બનીને સાથે આવીયે છીએ. કેટલાય દેએ, હું આગળ ચાલું, હું આગળ ચાલુ’ આમ કહીને વિવાદ કરનારા દેને કહ્યું “આજ ઉત્સવનો દિવસ છે, માટે તમે
॥३०॥ લોકો શાન્તિપૂર્વક આવે” ' હવે દેવોના આગમનના સમયના સ્વરૂપને કહે છે–પૂર્વોક્ત પ્રકારે જ્યારે દેવો આકાશમાં ગમન કરી રહ્યાં હતાં ત્યારે તેમનાં મસ્તકે ચન્દ્રમાની ઘણી નજીક હોવાથી, ચન્દ્રમાના પ્રકાશિત કિરણે, તેમના કહે
Say ww.jainelibrary.org
છે