________________
म श्रीकल्प
मूत्र ॥२८॥
इवाऽशोभन्त । देवमूर्द्धसु स्थितास्तारा घटाकारा अलक्ष्यन्त, गलेषु च ताः रत्नओवेयकानि इव अदृश्यन्त, देवशरीरेषु च ताः स्वेदबिन्दव इव अभासन्त ॥०६०।।
टीका-'जं समयं चे'-त्यादि। यस्मिन् समये च खलु, प्राकृतत्वादत्र सप्तम्यर्थे द्वितीया; देवाश्चलिताः, तस्मिन् समये च खलु तत्र देवमार्गे प्रवर्तमानैः जायमानः नानाविधदिव्यत्रुटितशब्दसंनिनादैः-नानाविधानि=अनेकपकाराणि यानि दिव्यानि त्रुटितानिधादित्राणि तेषां शब्दसंनिनादैः-शब्दैः सामान्यशब्दैः संनि- नादैः सम्यक् व्याप्तः शब्दैः, तथा-घण्टानिनादैः, तत्प्रतिध्वनिभिः दिव्यवाद्यघण्टापतिशब्दैः देवदेवीकलकलैः= देवानां देवीनां कलकलशब्दैश्च अखण्डं-समस्तम् आकाशमण्डलं गुञ्जितं-मधुराव्यक्तशब्दव्याप्तम् आसीत् ।
टीका
। भगवर्श
ફી
किरणें पड़ रही थीं। इस कारण वे देव निर्जर (जरा-बुढ़ापे से रहित) होकर भी जरावान-(वृद्ध) जैसे दिखायी दिये। देवों के सिर पर स्थित तारे घट जैसे दिखाई देते थे। गले में वे रत्नमय आभूषण सरीखे नजर आते थे और देवों के शरीर पर पसीने की बूंदो की तरह चमक रहे थे ॥मू०६०॥ टीका का अर्थ-जं समयं च णं' इत्यादि। जिस समय देव रवाना हुए, उस समय देवों के मार्गमें
नार्थ होने वाले नाना प्रकार के दिव्य बाजों के सामान्य शब्दों से तथा सम्यक् प्रकार से व्याप्त हो जाने चलितानां वाले शब्दोंके-निनादों से, घंटाओं की ध्वनि से, दिव्य वाद्यों एवं घंटाओं की प्रतिध्वनि से, देवों तथा देवाना
वर्णनम्. ચંદ્રમાનાં શ્વેત કિરણે, દેના માથા પર પડવાથી તે દેવે નિર્જર–એટલેજર-ગઢપણ–વગરના હોવા છતાં જરાવાળી એટલે વૃદ્ધ જેવા દેખાવા લાગ્યાં.
દેના માથા પર આવેલા તારાઓ ઘડા જેવા દીસતાં હતાં ને ગળા માં આવેલા તારાઓ ઝગમગ ઝગમગ થતાં હોવાને કારણે દેવોના રત્નમય આભૂષણે સમાન દષ્ટિગોચર થતાં હતાં. આ ઉપરાંત, દેવોના શરીર પર આવેલા તારાઓ પસેવાના ટીપાં જાણે બજ્યાં ન હોય! તેમ જણાતાં, કારણ કે દેવો આ તારામંડળની વચમાં થઈને જ
|॥२८॥ ५सार थता तi (सू० १०)
टानाम-जं समयं च णत्याहि समये हेवरवानाथयां, स्यारेना भाभा यता विविध नाहियपाल ત્રોના સામાન્ય અવાજથી તથા સારી રીતે પ્રસરી જતા અવાજેથી ઘટના અવાજથી, દિવ્ય વાદ્યો અને ઘટના પ્રતિધ્વનિથી તેણે
Jain Education L
onal
or Private & Personal Use Only
50w.jainelibrary.org