________________
श्रीकल्प
॥२६॥
केवइया देवा उस्सुयत्तणेण मित्ते मोत्तूण अग्गे चलिंमु। केवइया कहिंमु-भो भायरा ! चिटुंतु चिटंतु अम्हेवि आगच्छामो। केवइया अग्गे अग्गे चलिउं विवायं कुणमाणे कहिंसु-जं अज्ज पव्वदिणं वह, अयो तुही चेव आगच्छंतु ।
एवं गगणमंडले गमणेण देवाणं सिरसि अइसंनिहीए चंदकिरणपडणेण निजरा अवि देवा जरामंतोमिव सोभिमु। देवमुद्धेम ठिया तारा घडागारा लक्विजिसु, गलेसु य ता रयणगेवेज्जगाई पिव दीसिस, देवसरीरेसु य ता सेयबिंदुणोव्य भासिंसु ॥सू०६०॥
___ छाया-यस्मिन् समये च खलु देवाश्चलितास्तस्मिन् समये च खलु तत्र प्रवर्तमानैः नानाविधदिव्य-टित-शब्द-संनिनादैः घण्टानिनादैः तत्पतिध्वनिभिर्देवदेवीकलकलैश्च अखण्डमाकाशमण्डलं गुञ्जितमासीत् । तस्मिन् समये कोटिशो देवविमानैर्विशालमप्याकाशं सकीर्ण जातम्।
* तत्र खलु सिंहाऽऽकृतिविमानवासिनो देवा गजाऽऽकृतिविमानारूढान् देवान् अकथयन्–“भो भो
भगवद्दर्श
नार्थ चलितानां देवानां वर्णनम् .
मूल का अर्थ--'जं समयं च णं' इत्यादि । जिस समय देव रवाना हुए, उस समय वहा होने वाले विविध दिव्य वाद्यों के शब्दों की ध्वनि से. घंटाओं की ध्वनि से, और उस ध्वनि की प्रतिध्वनि तथा देवों और देवियों के कलकल-नाद से सम्पूर्ण आकाशमंडल गूंज उठा। उस समय कोटि-कोटि देवविमानों से विशाल आकाश भी सँकड़ा जान पड़ने लगा।
वहाँ सिंहाकार (सिंह के समान आकृति वाले) विमानके वासी देव गजाकर-विमानों पर आरूढ़ देवों से कहने लगे-'अजी आगे-आगे चलने वाले देवो! अपने-अपने हाथियों को जरा एक किनारे
॥२६॥
भूबने। म-समयं च ' त्यादि.२ समये । २वाना यान समये, भा , विविध हिव्य વાઘોને ધ્વનિ થઈ રહ્યો. ઘંટાઓની વનિવડે, વનિઓના પ્રતિધ્વનિઓ વડે, દેવ-દેવીઓના કલરવના નાદવડે, સંપૂર્ણ આકાશમંડળ ગાજી ઉઠયું. તે સમયે, કરડે દેવ-વિમાનથી આકાશ સંકડાઈ ગયું હોય ! તેમ જણાવા લાગ્યું.
સિંહાકાર વાલા વિમાનમાં બેઠેલાં દેવ, ગાકાર વિમાનના દેવેને કહેવા લાગ્યા કે “હે દે! તમે તેમ