________________
श्रीकल्प
कल्पमञ्जरी
॥२५॥
टीका
किमतच कौतुकाऽऽ-लोकनो-स्कण्ठिताः-कौतुक कुतूइल तस्याऽऽलोकन-निरीक्षणं तत्रोत्कण्ठिता उत्सुकाः, कियन्तश्च अद्भुतम् आश्चर्य द्रष्टुम् , कियन्तश्च देवाः। तीर्थकरजन्ममहोत्सवं द्रष्टुम् , कियन्तश्च भगवन्तं द्रष्टुम् , कियन्तश्च 'अयं भगवान् मुक्तिमार्गस्य मोक्षमार्गस्य दर्शको भविष्यति' इति कृत्वा इति बुद्ध्वा, कियन्तश्च 'अस्यामवसर्पिण्याम् अस्मिन् भारते वर्षे अयं चरमः अन्तिमः तीर्थकरः' इति कृत्वा, कियन्तश्च आत्मीयभावेन, कियन्तश्च देवा भक्तिभावेन अचलन् ॥मू०५९॥
मूलम्-जं समयं च णं देवा चलिया तं समयं च णं तस्य परमाणेहिं नाणाविह-दिव्व-तुडियसह-संनिनाएहि घंटाणिणाएहिं तप्पडिज्झुणीहिं देवदेवीकलकले हिं च अखंड भागासमंडलं गुंजियं आसि । तंसि समयंसि कोडिसो देवविमाणेहिं विमालमवि आगासं संकिण्णं जायं।
तत्थ सीहागिइविमाणवामिणो देवा गयागिइविमागारूढे देवे कहिंसु-भो भो अग्गे सरंतो देवा ! सये सये हस्थिणो एगो करेमाणा चलंतु, अन्नहा दुद्धरो मम केसरी तुम्हाणं हथिणो हणिस्सइ । एवं महिसागिइविमाणारूढा आसागिइविमाणारूढे गरुलागिइविमाणारूढा अयंगागिइविमाणारूढे, चित्तगागिइविमाणारूढा मेसागिइविमाणारूढे देवे य कहिंसु ।
शक्रस्या
सन कम्प,
शक्राज्ञया
देवानां
भगवदर्श--
नाथ चलनम.
देवी के आग्रह से चले, कितनेक कुतूहल देखने की उत्कंठा से चले, कितनेक आश्चर्य देखने के लिए चले, कितनेक तीर्थंकर का जन्म-महोत्सव देखने के लिये चले और कितनेक भगवान का दर्शन करने के लिए रवाना हुए। कोई-कोई यह समझ कर गये कि यह भगवान् मोक्षमार्ग के दर्शक होंगे, और कोई-कोई यह सोच कर कि इस अवसर्पिणी काल में, इस भरतक्षेत्र में यही अन्तिम तीर्थकर हैं। कुछ देव आत्मीयभाव से चले तो कुछ भक्तिभाव से प्रेरित होकर चले ॥सू०५९।।
न
॥२५॥
આગ્રહથી ઉપડયાં, કેટલાક કુતૂહલ જોવાની ઉત્કંઠાથી ઉપડયાં, કેટલાક આશ્ચર્ય જોવાને માટે ઉપડયાં, કેટલાક તીર્થકરને જન્મ મહોત્સવ જેવાને માટે ઉપડયાં, અને કેટલાક ભગવાનના દર્શન કરવાને માટે રવાના થયાં. કઈ કોઈ એમ સમજી ગયા કે આ ભગવાન મોક્ષમાર્ગના દર્શન થશે, અને કઈ કઈ એમ ધારીને ગયા કે આ
અવસર્પિણી કાળમાં, આ ભરતક્ષેત્રમાં આ જ અન્તિમ તીર્થંકર છે. કેટલાક ર આત્મીયભાવકી ગયા તે કેટલાક dain Education dionalsaमाथी प्रेराने गया. (सू०५८)
For Private & Personal Use Only
SLEENw.jainelibrary.org