________________
भीकल्प
सूत्रे ॥२३॥
कल्पमञ्जरी टीका
KC
कियन्तो भगवन्तं द्रष्टुं, कियन्तः 'अयं भगवान् मुक्तिमार्गस्य दर्शको भविष्यति' इति कृत्वा, कियन्तः-'अस्यामवसर्पिण्याम अस्मिन् भारतवर्षे अयं चरमस्तीर्थकरः' इति कृत्वा, कियन्त आत्मीयभावेन, कियन्तो भक्तिभावेनाचलन् |सू०५९।।
टीका-'तए णं' इत्यादि । ततः खलु आसने कम्पमाने सति शक्रः-तदाख्यो देवेन्द्रः सुरपतिः, देवराजः देवनायक: अवधिज्ञानेन अवधिज्ञानोपयोगेन चरमतीर्थकरस्य अन्तिमचतुर्विशतितमतीर्थकरस्य जन्म ज्ञात्वा सिद्धेभ्यः तीर्थकराय च 'नमोत्थु णं' ददाति, दत्त्वा पदात्यनीकाधिपति पदचारिसैन्यनायकं हरिगैगमेषिणं देवं योजनपरिमण्डलां मुघोषां-मुन्दरघोषवतीत्यन्वर्थसंज्ञां घण्टां घोषयितुंवादयितुम् , आज्ञापयति आज्ञां ददाति । महोत्सव देखने को, कोई भगवान् का दर्शन करने के लिए, कोई यह समझ कर कि यह भगवान् मोक्षमार्ग के दर्शक होंगे, कोई यह जानकर कि इस अवसर्पिणी काल में, इस भरत क्षेत्र में यही अंतिम तीर्थकर हैं, कोई आत्मीयभाव से और कोई भक्तिभाव से रवाना हुए ।।सू०५९॥
टीका का अर्थ-'तए णं' इत्यादि। तदनन्तर आसन कॉपने पर शक्र नामक देवाधिपति देवनायक ने अवधिज्ञान द्वारा अन्तिम चौबीसवें तीर्थकर का जन्म जान कर सिद्ध भगवान् को तथा तीर्थकर को 'नमोत्थु णं' दिया, अर्थात् 'नमोत्थु णं' का पाठ पढ़ कर नमस्कार किया। फिर पैदल सेना के नायक हरिणैगमेपी देव को एक योजन के घेरे वाली सुघोषा-मनोहरध्वनिवाली इस यथानाम तथागुण वाली घंटा को बजाने की आज्ञा दी। કેઈ આ ભગવાન મોક્ષમાર્ગના દર્શક થશે એમ જાણીને રવાના થયાં. આ અવસર્પિણી કાળમાં, અહિં ભરતક્ષેત્રે, ભગવાન અંતિમ તીર્થંકર છે. એમ સમજી કે દેવે, પ્રયાણું કર્યું, કેઈ ભક્તિભાવથી ખેંચાઇ ચાલી નીકળ્યાં. એમ વિવિધ દૃષ્ટિકોણ રાખીને સૌધર્મ દેવલોકના દેએ, ભરતખંડમાં આવવા રવાનગી લીધી. (સૂ૦૫૯)
सानोम–तर 'त्याहित्यारा भासन मतानामना वाधिपति वनायो मधिशानामन्तिम योपासमा ती"नाम ययानुस मसानने तथा तीय°४२ने “नमोत्थु " धु, मे, "नमोत्थु " ને પાઠ ભણીને નમસ્કાર કર્યો. પછી પાયદળ સેનાના નાયક હરિર્ઝેગમેલી દેવને એક યોજનાના ઘેરાવાવાળા સુઘેલા-મનહર અવાજ વાળે, યથાનામ તથા ગુણવાળે ઘંટ વગાડવાની આજ્ઞા આપી. ત્યાર બાદ તે
शक्रस्यासनकम्पः , शक्राज्ञया
देवानां भगवद्दशनाथे चलनम्
॥२३॥
S
ww.jainelibrary.org