________________
श्रीकल्प
सूत्रे
॥२४॥
Jain Education
ततः तदनन्तरं खलु हरिणैगमेषिणा देवेन सुघोषायां घण्टायां घोषितायां =वादितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनद्वात्रिंशद्विमानशतसहस्रेषु श्रन्यानि एकोनानि = एकन्यूनानि द्वात्रिंशद्घण्टाशतसहस्राणि - घण्टानां द्वात्रिशल्लक्षाणि युगपत् = एककालावच्छेदेन 'जमगसमगं' इति युगपदर्थे देशीयशब्दः, कनकनरावं - कनकनेतिशब्दं कर्तुं प्रवृत्तानि - उद्यतानि । ततः = तदनन्तरं खलु अकस्मात् = सहसा श्रासादितया = प्राप्तया सम्पदा दीनाः = रङ्का व सर्वे देवा देव्य दिव्यम् = अद्भुतम् आनन्दम् = प्रभु जन्मश्रवणजनितं प्रमोदम् अन्वभवन = अनुभूतवन्तः । ततः खलु हरिणैगमेषिदेवेन घोषितां सूचितां शक्रेन्द्रस्य आज्ञाम् = आज्ञावचनं श्रुत्वा सर्वे देवा हृष्टतुष्टाः=अतिप्रसन्ना टर्षवश–विसर्पद्धृदयाः = हर्षोत्फुल्लमानसाः स्वस्वविमानम् आरुह्य = आश्रित्य चलिताः=प्रस्थिताः । तत्र = चलितेषु देवेषु मध्ये कियन्तो देवा इन्द्रस्य आज्ञया अचलनिति परेणान्वयः । एवमग्रेऽपि । कियन्तश्च
तत्पश्चात् हरिणैगमेषी देव के सुघोषा घंटा बजाने पर सौधर्म कल्प में एक कम बत्तीस लाख विमानों में, एक कम बत्तीस लाख घंटायें एक ही साथ बजने लगों ।
उस समय समस्त देवों और देवियों को प्रभु के जन्म का समाचार सुनकर ऐसे अद्भुत आनन्द का अनुभव हुआ, जैसे दरिद्र को अचानक ही सम्पदा की प्राप्ति से होता है ।
तत्पश्चात् हरिणैगमेषी देव द्वारा सूचित शक्रेन्द्र की आज्ञा सुनकर सभी देव हृष्ट और तुष्ट अर्थात् अत्यन्त प्रसन्न हुए । हर्ष से उनका हृदय फूल उठा । सब अपने२ विमानों पर चढ़ कर चले । उन देवों में कितनेक इन्द्र की आज्ञा से चले, कितनेक मित्रों की प्रेरणा से चले, कितनेक अपनी
હરિણૈગમેષી દેવે સુઘાષા નામના ઘંટ બજાવતા જ સૌધમ કલ્પમાં બત્રીસ લાખમાં એક એછાવિમાનામાં,ખત્રીસ લાખમાં એક એછા ઘંટ એક સાથે જ વાગવા લાગ્યા. તે વખતે સમસ્ત દેવા અને દેવીઓને પ્રભુના જન્મના સમાચાર સાંભળીને એટલા અદ્દભુત આનંદને અનુભવ થયા કે જેટલેા દિદ્રને અચાનક સંપત્તિ પ્રાપ્ત થવાથી થાય છે.
ત્યારબાદ રિગમેષી દેવ દ્વારા સૂચિત શક્રેન્દ્રની આજ્ઞા સાંભળીને બધા દેવા હુષ' અને સાષ પામ્યા એટલે કે અત્યન્ત પ્રસન્ન થયા. હર્ષોંથી એમનુ હૃદય ખિલી ઉઠયું. બધા પોત પોતાના વિમાનમાં બેસીને ચાલી નીકળ્યાં. તે દેવામાં કેટલાક ઇન્દ્રની આજ્ઞાથી ઉપડયાં, કેટલાક મિત્રોની પ્રેરણાથી ઉપડયાં, કેટલાક પેાતાની દેવીના
回间實實寳寳餐
漫漫漫賞
कल्प
मञ्जरी
टीका
शक्रस्या
सनकम्पः,
शक्राज्ञया
देवानां भगवद्दर्श
नार्थ चलनम्.
॥२४॥
ww.jainelibrary.org.