Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० म०१४ तेतलिपुत्रवधानचरितवर्णनम् ५३ दरोह्य आरोह्य · मित्तणाइ जाव संपखुिडे ' मित्रज्ञाति यावत् संपरिवृतः मित्रजातिस्वजनसम्बन्धिपरिजनादिभिर्युक्तः 'सविडोए' सर्वर्या 'जाव रवेणं' यावद्रवेण=भेर्यादिनिनादेन सह तेतलिपुरस्य मध्यमध्येन यौव सुव्रतानामुपाश्रयः स्तत्रैव उपागच्छति । सा पोटिला शिविकातः 'पञ्चोरुहइ' प्रत्यवरोहति अवतरति। ततः स तेतलिपुत्रः पोटिला पुरतः कृत्वा यत्रैव सुव्रता आर्या तत्रैव उपागच्छति, उपागत्य, वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवदत्-एवं खलु हे देवानुप्रियाः मम पोट्टिलाभार्या इष्टा कान्ता प्रिया मनोज्ञा मनोऽमा, वर्तते, बैठा कर मित्र, ज्ञाति स्वजन संबन्धी परिजनों से युक्त होकर अपनी समस्त विभूति के अनुसार गाजे बाजेके साथ तेतलिपुर नगर के बीचोंबीच चल कर वह जहाँ सुव्रता आर्यिका का उपाश्रय था वहां पहुंचा। ( पोटिला सीयाओ पच्चोरूहइ, तेतलिपुत्ते पोटिलं पुरओ कटु जेणेव सुव्वया अजाओ तेणेव उवागच्छइ, उवागच्छित्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी, एवं खलु देवाणुप्पिया!मम पोहिला भारिया इट्ठा ५ एसणं संसारभउन्विग्गा जाव पचहत्तए पडिच्छंतु णं देवाणुप्पिया! सिस्सिणीभिक्खं अहासुहं मा पडिबंधं करेहि ) पोहिला शिक्षिका से उतरी-तेतलिपुत्र पोहिलाको आगे करके जहाँ सुव्रता आर्यिका थीं वहां गया। जा कर उसने उनको वंदनाकी नमस्कार किया। वंदना नमस्कार करके फिर इस प्रकार कहने लगा हे देवानुप्रिये ! यह मेरी पोटिला नाम की पत्नी है । यह मुझे इष्ट, कान्त, प्रिय, मनोज्ञ एवं मनोम है। इसने પાલખીમાં બેસાડીને મિત્ર, જ્ઞાતિ, રવજન સંબંધી પરિજનેને સાથે લઈને તે પિતાની સમસ્ત વિભૂતિ મુજબ ગાજાવાજાની સાથે તેતલિપુર નગરની વચ્ચે વચ્ચે થઈને જ્યાં તે સુવ્રતા આર્થિકાને ઉપાશ્રય હતું ત્યાં પહો . (पोटिला सीयाओ पचोरूहइ, तेवलिपुत्ते पोटिलं पुरओ कट्टु जेणेव सुन्धया अज्जाओ तेणेव उवागच्छइ, उवागच्छित्ता, वंदइ, नमसइ, वंदित्ता नमंसित्ता एवं बयासी एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्टा ५ एसणं संसारभउविग्गा जाव पव्यइत्तए पडिच्छतु णं देवाणुपिया ! सिस्सिणीभिक्खं अहामुहं मा पडिबंध करेहि ) પિકિલા પાલખીમાંથી નીચે ઉતરી પડી, તેતલિપુત્ર અમાત્ય પિફ્રિલાને આગળ રાખીને જ્યાં સુધતા આર્થિક હતી ત્યાં ગમે ત્યાં જઈને તેણે તેમને વંદના તેમજ નમસ્કાર કર્યો, વંદના અને નમસ્કાર કરીને તેણે આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! આ પોદિલા નામે મારી પત્ની છે. મને એ ઈષ્ટ કાંત, પ્રિય, મને અને મનેમ છે. એણે તમારી પાસેથી ધર્મનું શ્રવણ કર્યું છે
---
For Private and Personal Use Only