Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11642 अनगारधर्मामृतवर्षिणी टीका अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ५५ Uणाया पाइत्तए ' यावदभ्यनुज्ञाता प्रव्रजितुम्-स धर्मों मम मनसि रुचितः तस्माद् भवताऽभ्यनुज्ञातासती प्रत्रजितुमिच्छामीतिभावः । ततः खलु तेतलिपुत्रः पौहिलामेवमवदन्-एवं खलु त्वं देवानुप्रिये ! मुण्डा प्रव्रजिता सती कालमासे कालं कृत्वाऽन्यतरेषु देवलोकेषु देवतया उपपत्स्यते । 'तं तदा यदि खलु त्वं देवान. प्रिये ! मां ततो देवलोकादागत्य केवलिप्रज्ञप्तं धर्म बोधयेः, 'तोहे ' तदाऽहं त्वां 'विसज्जेमि' प्रवजितुमाज्ञापयामि ! 'अहण' अथ खलु यदि खलु त्वं मां 'णं संबोहेसि' न संवोधयसि के वलिप्ररूपितं धर्म बोधयितुं प्रतिज्ञा न करोषि 'तो' तदा 'ते' त्वां न विसृजामिप्रवजितुं नाज्ञापयामि । 'तएणं' ततः खलु तेतलिपुत्रस्य एतद्वचनश्रवणानन्तम् , सा पोहिला तेतलिपुत्रस्य ' एयमहें' एतमर्थ-धर्म प्रति बोधनरूपमर्थ ‘पडिसुणेइ' प्रतिशृणोति-स्वीकरोति । ततः खलु तेतलिपुत्रो विपुलमशनपानखाद्यस्वाद्य चतुर्विधमाहारम् , ' उवक्खडावेइ'. उपस्कारयति निष्पादयति, 'उबक्खडावित्ता' उपस्कार्य : मित्तणाइ जाव आमंतेइ ' मित्रज्ञाति सुव्रता आर्यिका के पास धर्म का उपदेश सुना है वह धर्म मुझे बहुत ही अधिक रुचिकर प्रतीत हुआ है। इस लिये मैं आपसे आज्ञा लेकर दीक्षित होना चाहती हूँ। पोट्टिला की ऐसी बात सुन कर तेतलिपुत्रने उससे कहा-देवानुप्रिये ! बात ऐसी है कि तुम दीक्षित हो कर जब काल अवसर काल करोगी ( यह निश्चित है) अन्यतर देवलोक में देवता की पर्याय से उत्पन्न होओगी-तप यदि देवानुप्रिय ! मुझे वहां से आ कर तुम केवलिप्रज्ञप्त धर्म समझाओ-तो मैं तुम्हें प्रवजित होने के लिये आज्ञा दे सकता हूँ (अहं णं तुमं ममं णं संयोहेसिं तो ते ण विस. ज्जेमि तएणं सा पोट्टिला तेयलिपुत्तस्स एयमढे पडिसुणेइ, ततः खलु तेयलिपुत्ते विपुलं असणं ४ उवक्डावेइ, उवक्खडाविसा मित्तणाइ जाव ધર્મનો ઉપદેશ સાંભળે છે અને તે મને ગમી ગયો છે, એટલા માટે હમ તમારી આજ્ઞા મેળવીને દીક્ષા ગ્રહણ કરવા ઈચ્છું છું. પિદિલાની આ જાતની વાત સાંભળીને તેતલિપુત્રે તેને કહ્યું કે હે દેવાનુપ્રિયે ! તમે દીક્ષિત થઈને જ્યારે કાળના સમયે કાળ કરશે અને અન્યતર દેવલમાં દેવતાના પર્યાયથી જન્મ પામશે ત્યારે જે તમે હે દેવાનુપ્રિયે! ત્યાંથી આવીને મને કેવળ પ્રાપ્ત ધર્મ સમજાવે તે હું તમને અત્યારે ખુશીથી પ્રવજીત થવાની આજ્ઞા આપી शतम छु.
(अहं णं तुमं ममं णं संबोहेसि तो ते ण विसज्जेमि तएणं सा पोटिला तेयलि. पुत्तस्स एयमढे पडिमुणेइ, ततः खलु तेतलिपुत्ते विपुलं असणं ४ उपक्खडावे, उवक्खडाबित्ता, मित्तणाइ जाव आमतेइ, आमंतित्ता, मित्तणाइ सम्माणित्ता पोहिलं
For Private and Personal Use Only