Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनासूत्रे किं वा विवृता अनाच्छादिता बहिरुपलक्ष्यमाणा, योनि भवति ? किं वा संवृतविवृता-किन्निदनुपलक्ष्यमाणा किञ्चिदुपलक्ष्यमाणा च योनि भवति ? भगवान् आह-'गोयमा' हे गौतम ! 'संवुडजोणी, नो वियडजोणी, नो संवुडवियडजोणी, नैरयिकाणां संवृता योनि भवति, नो विवृता योनि र्भवति, नो संवृतविवृता योनि भवति, तथा च नैरयिकोत्पत्तिस्थानानां नरकनिष्कुटानां संवृतगवाक्षसदृशत्वात् नैरयिकाणां संवृतैव योनि भवति, तत्रोत्पन्नाः सन्तो नैरयिकाः प्रवर्द्धमानमूर्तयस्तेभ्यः पतन्ति, शीतेभ्य उष्णेषु, उष्णेभ्यः शीतेषु एवं जाव यणस्सइकाइयाणं' एवम्-नैरयिकाणामिव यावत्-असुरकुमारादि भवनपतिपृथिवीकायिकाकायिकतेजःकायिकवायुकायिकवनस्पतिकायिकानां संवृता योनि भवति, नो विवृता, नो का संवृतविवृता योनि भवतीत्यर्थः, एकेन्द्रियाणामपि योनिः स्पष्टमनुपलक्ष्यमाणत्वात् संवृतैव योनि भवति, 'बेइंदियाणं पुच्छा' गौतमः पृच्छति-द्वीन्द्रियाणां किं संवृता योनिः ? कि क्या संवृत अर्थातू आच्छादित योनि होती है, या विवृत अर्थात् खुली हुई या बाहर से स्पष्ट प्रतीत होने वाली योनि होती है ? अथवा संवृतविवृत अर्थात् दोनों प्रकार की योनि होती है ? भगवान्-हे गौतम ! नारकों की संवृत. योनि होती है, विवृत नहीं होती और न संवृतविवृत होती है। नारकों के उत्पत्तिस्थान नरकनिष्कुट आच्छादित गवाक्ष के समान होते हैं, अतएव उनकी योनि संवृत ही कही है। उन स्थानों में उत्पन्न हुए नारक शरीर से वृद्धि को प्राप्त हो कर शीत से उष्ण और उष्ण से शीत स्थानों में गिरते हैं। इसी प्रकार वनस्पतिकायिकों तक समझना चाहिए, तात्पर्य यह है कि असुरकुमार आदि भवनपतियों, पृथिवीकायिकों, अप्कायिकों, तेजस्कायिकों, वायुकायिकों तथा वनस्पतिकायिकों की पोनि नारकों के समान संवृत ही होती है। विवृत अथवा संवृत विवृत योनि नहीं होती। एकेन्द्रियों की योनि भी स्पष्ट प्रतीत न होने के कारण संवृत ही होती है। હોય છે અગર વિવૃત્ત અર્થાત ખુલેલી બહારથી સ્પષ્ટ જણાતી નિ હોય છે, અથવા સંવૃત્ત વિવૃત્ત અર્થાત્ બન્ને પ્રકારની નિ હોય છે?
શ્રી ભગવાન -હે ગૌતમ! નારકની સંવૃત્ત નિ હોય છે, વિવૃત્ત નથી હોતી અને ન સંવૃત્ત-વિવૃત્ત હોય છે, નારકના ઉત્પત્તિ સ્થાન નરક નિષ્ફટ આચ્છાદિત જાળી. યાના સમાન હોય છે. તેથી જ તેની નિ સંવૃત્ત જ કહી છે. એ સ્થાનમાં ઉત્પન્ન થયેલા નારકે શરીરથી વૃદ્ધિને પામીને શીતથી ઉsણ અને ઉણથી શીત સ્થાનમાં પડે છે. એજ પ્રકારે વનસ્પતિકાયિક સુધી સમજવું જોઈએ. તાત્પર્ય એ છે કે અસુરકુમાર આદિ ભવનપતિ, પૃથ્વીકાચિકે, અકાયિક, તેજસ્કાયિક, વાયુકાયિક તથા વનસ્પતિ કાચિકેની નિ નારકની સમાન સંવૃત્ત જ હોય છે. વિવૃત્ત અથવા સંવૃત્ત નિ નથી હોતી.
એકેન્દ્રિયેની નિ પણ સ્પષ્ટ પ્રતીત ન થવાને કારણે સંવૃત્ત જ હોય છે.
श्री प्रशाना सूत्र : 3