Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनासूत्रे परिणाम चारित्रपरिणामः ९, तथा वेदः-स्च्यादि वेदस्वरूप एव परिणामो वेदपरिणामः १० तत्र सर्वेषों भावानां ततद् भावाश्रितानो गतिपरिणाममन्तरा नो प्रादुर्भावः संभवतीति प्रथमं गतिपरिणामः प्रतिपादितः, गतिपरिणामानन्तरश्चेन्द्रियपरिणामोऽवश्यं भवतीति गतिपरिणामानन्तरमिन्द्रियपरिणामः प्रतिपादितः, इन्द्रियपरिणामानन्तरश्च इष्टानिष्टविषयसम्प.
ौद् रागद्वेषपरिणामोपजननात् तदनन्तरं कपायपरिणामः प्रतिपादितः, कषायपरिणामस्य च लेश्यापरिणाम व्याप्यत्वात् तदनन्तरं लेश्यापरिणामः प्रतिपादितः, लेश्यापरिणामस्य सयोगिकेवलिपर्यन्तभावित्वेन तस्य कषायपरिणामव्यापकत्वात्. लेश्यानां स्थिति निरूपणावसरे लेश्याध्ययने शुक्ललेश्याया जघन्येन उत्कृष्टेन च स्थिते निम्नरूपेण प्रतिपादितत्वात, तथाहि
'मुहुत्तद्धंतु जहन्ना उक्कोसा होइ पुन कोडी उ।
न वहि परिसेहिं ऊणा नायब्धा मुक्कलेसाए ॥१॥ इति, जघन्या मुहूर्तान्तरेव भवति उत्कृष्टा पूर्वकोटये प । नरभि वरूना ज्ञातव्या शुक्ललेश्यायाः स्थितिरितिभावः, सा च नव वर्षोंन पूर्व कोटिप्रमाणा शुक्ललेश्याया उत्कृष्टेन स्थितिः सयोगिकेवलिनि संघटते नान्यत्र, कयायपरिणामस्य पुनः सूक्ष्मसम्परायपर्यन्त सदायात् कषायपरिणामो लेश्यापरिणामव्याप्यो भवति, लेश्यापरिणामश्च कपायपरिणाम मन्तरापि संभवतीति कषायपरिणामानन्तरं लेश्यापरिणामः प्रतिपादितः न तु लेश्यापरिणामानन्तरं कषायपरिणामः ४ एवं लेश्यापरिणामस्य योगपरिणामस्वरूपवान लेश्यापरिणामानन्तरं योगपरिणामः प्रतिपादितः ५ 'योपगरिणामो लेश्या' इति वचनप्रामाण्यात्, योगपरिणतानां संसारिणां जीवानामुपयोगपरिणमनात् योगपरिणामानन्तरमुपयोगपरिणाम उक्तः ६ उपयोगपरिणामे सति ज्ञानपरिणामो भवतीति उपयोगपरिणामानन्तरं ज्ञानपरिणाम उक्त:७, ज्ञानपरिणामश्च द्विविधः सम्यग्रज्ञानपरिणामो मिथ्याज्ञानपरिणामश्च सम्यक्खमिथ्यात्वव्यति. रेकेण न संभवतीति तदनन्तरं दर्शनपरिणाम उक्तः ८, सम्यग्दर्शनपरिणामे सति जिनेन्द्रवचनश्रवणेन नव नव संवेगाविर्भावेण चारित्रावरणकर्मक्षयोपशमेन च चारित्रपरिणामः संजायते णाम सम्यक्त्य और मिथ्यात्य के विना नहीं होते, इस कारण उसके बाद दर्शन परिणाम कहा है। सम्यग्दर्शनपरिणाम जब उत्पन्न हो जाता है तब जिनेन्द्र भगवान् के वचनों को श्रवण करने से, नवीन-नवीन संवेग की उत्पत्ति होकर चारित्राकरण क्षयोपशम से चारित्र परिणाम उत्पन्न होता है, इस कारण दर्शन परिणाम के बाद चरित्र परिणाम कहा गया है। चारित्र परिणाम के प्रभाव से महासत्ववान् पुरुष वेद परिणाम का विनाश करते है, इस कारण चारित्र परिणाम के पश्चात् वेद परिणाम कहा है। ચારિત્રાવરણ કમના સ્પેશ્યમથી ચારિત્ર પરિણામ ઉત્પન્ન થાય છે, એ કારણે દર્શન રિણામના પછી ચારિત્ર પરિણામ કહેલ છે. ચારિત્ર પરિણામને પ્રભાવથી મહા સત્યવાન પુરૂષ વેદ પરિણામને વિનાશ કરે છે એ કારણે ચારિત્ર પરિણામના પછી વેદ પરિણામ કહેલ છે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૩