Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका' पद १४ सू. १ कषायस्वरूपनिरूपणम् विकलेन्द्रियपश्चेन्द्रियतिर्यग्योनिकमनुष्ययानव्यन्तरज्योतिप्कवैमानिकानामपि अजन्तानुबन्धि -अप्रत्याख्यान प्रत्याख्यानावरणसंज्वलनक्रोधोऽयसेयः, 'एवं माणोणं मायाए लोमेणं, एए वि चत्तारि दंडगा' एवम्-क्रोधवदेव मानेन मायया लो भेनापि नैरयिकादि वैमानि. कान्तानाम् एतेऽपि पूर्वोक्ताश्चत्वारो दण्डका:-अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानापरण-संज्वलनविषयकाः अयसेयाः, इत्याशयः, तथा च नैरयिकादि वैमानिकान्तानां प्रत्येक क्रोधमानमायालोभभेदेन चसारो दण्डका:-प्रत्येकम् अनन्तानुबन्धि-अप्रत्यानप्रत्याख्यानावरण संज्वलनरूपभेदेन च चत्वारो दण्डका अवसेया इत्याशयः ॥ १॥
क्रोधप्रकारविशेप पक्तव्यता । मूलम्-कइविहे णं भंते ! कोहे पणत्ते ? गोयमा ! चउठिवहे कोहे पण्णत्ते, तं जहा-आभोगनिव्वत्तिए, अणाभोगनिव्वत्तिए. उपसंते, अणुवसंते, एवं नेरइयाणं जाय वेमाणियाणं, एवं माणेण वि, मायाए वि, लोभेण वि, चत्तारि दंडगा, जीया णं भंते ! कइहिं ठाणेहिं अट्ट कम्मपगडीओ चिणिसु ? गोयमा ! चउहिं ठाणेहिं अटू कम्मपगडीओ चिणिंसु, तं जहा-कोहेणं, माणेणं, मायाए, लोभेणं, एवं नेरइयाणं क्रोध, जो यथाख्यातचारित्र को नहीं उत्पन्न होने देता। इसी प्रकार नारकों से लेकर वैमानिक देवों तक समझ लेना चाहिए, अर्थात् असुरकुमार आदि दश भयनपतियों, पृथ्वीकायिक आदि एकेन्द्रियों, विकलेन्द्रियों, पंचेन्द्रियों तियचो, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों का भी क्रोध अनन्तानुबंधी, अप्रत्याख्यानी, प्रत्याख्याणाचरण और संज्वलन के भेद से चार-चार प्रकारका है।
इसी प्रकार मान, माया और लोभ नामक कषायों के विषय में भी समझना चाहिए , अर्थात् मान, माया और लोभ के भी अनन्तानुबंधी, अप्रत्यास्पानी, प्रत्याख्यावरण और संज्वलन के भेद से चार-चार भेद हैं और नारकों से लेकर वैमानिक देवों तक के मान आदि के भी चार-चार भेद है।
એ પ્રકારે નારકથી લઈ વૈમાનિક દેવ સુધી સમજી લેવું જોઈએ. અર્થાત અસુરકુમાર આદિ દશ ભવનપતિ, પૃથ્વીકાયિક આદિ એકેન્દ્રિ, વિકલેન્દ્રિયે, પંચેન્દ્રિય તિય, મનુષ્ય, વાનરાન્તરે, તિષ્કો અને વૈમાનિકોના પણ ફોધ અનન્નાનુખધી અપ્રત્યાખ્યાની, પ્રત્યાખ્યાનાવરણ અને સંજવલનના ભેદથી ચાર ચાર પ્રકારના છે.
એજ પ્રકારે માન, માયા અને લાભ નામક કક્ષાના વિષયમાં પણ સમજવું જોઈએ. અર્થાત્ માન, માયા અને લેભ પણ અનન્તાનુબંધી અપ્રત્યાખ્યાની પ્રત્યાખ્યાનાવરણ અને સંજવલનના ભેદથી ચાર ચાર ભેદ છે અને નારકાથી વૈમાનિક દેવે સુધીના માન આદિના પણ ચાર ચાર ભેદ છે.
प्र० ७१
શ્રી પ્રજ્ઞાપના સૂત્ર : ૩