Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका पद १५ सु. ११ भावेन्द्रियस्वरूपनिरूपणम्
दिया अतीता ?' यावत् पञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकनवग्रैवेयक विजयादि सर्वार्थसिद्धकदेवानां यावत्- सर्वार्थसिद्धकदेवन्वे कियन्ति भावेन्द्रियाणि अतीतानि सन्ति ? ' णत्थि ' सर्वार्थ सिद्धकदेवानां सर्वार्थसिद्धकदेवत्वे मावेन्द्रियाणि अतीतानि न सन्ति, 'बद्धेललगा ?' कियन्ति बद्धानि भावेन्द्रियाणि सन्ति ? 'संखिज्जा' संख्येयानि भावेन्द्रियाणि वद्धानि सन्ति, सर्वार्थ सिद्धकदेवानां संख्यातत्वात् 'पुरेक्खडा ?' पुरस्कृतानिअनागतानि भावेन्द्रियाणि कियन्ति सन्ति ? ' णत्थि ' अनागतानि भावेन्द्रियाणि सर्वार्थसिद्ध कदेवानां सर्वार्थसिद्धकदेवत्वे न सन्ति तेषां पुनः सर्वार्थसिद्धकदेवत्वे अनुपपादात, 'इंदियपयं समत्तं' इन्द्रियपदं समाप्तम् ।
८०५
भावेन्द्रियां कहनी चाहिए, यावत् पंचेन्द्रिय तिर्यच, मनुष्य, वानव्यन्तर, ज्यो. from, वैमानिक, नवग्रैवेयक, विजयादि अनुत्तर देव तथा सर्वार्थसिद्धक देव की सर्वार्थसिद्धक देव के रूप में कितनी अतीत भावेन्द्रियां हैं ? इसका उत्तर यह है कि सर्वार्थसिद्ध देव के रूप में इन की अतीत भावेन्द्रियां नहीं होती हैं । गौतमस्वामी -: -भगवन् ! सर्वार्थसिद्ध देवों की सर्वार्थसिद्ध देवपने बद्ध भावेद्रियां कितनी हैं ?
भगवान् - हे गौतम ! संख्यात हैं, क्योंकि सर्वार्थसिद्ध विमान के देव संख्यात हैं ।
गौतमस्वामी - हे भगवन् ! भावी भावेन्द्रियां कितनी हैं ?
भगवान् हे गौतम! सर्वार्थसिद्ध देवों की सर्वार्थसिद्ध देव के रूप में भावी भावेन्द्रियां होती नहीं हैं। क्योंकि जो जीव एक बार सर्वार्थसिद्ध विमान में उत्पन्न हुआ हैं, वह दूसरी बार सर्वार्थसिद्ध विमान में उत्पन्न नहीं होता । इन्द्रियपद समाप्त
ले थे. यावत् पथेन्द्रितियय, मनुष्य, वानन्यन्तर, ज्योतिष्ठ, वैमानिक, नवग्रेयेय, વિષયાદિ, અનુત્તર દેવ તથા સર્વાસિદ્ધક દેવાની સર્વાંસિદ્ધ દેવના રૂપમાં કેટલી અતીત ભાવેન્દ્રિય છે ?
તેના ઉત્તર એ છે કે સર્વાસિદ્ધ દેવના રૂપમાં તેમની અતીત ભાવેન્દ્રિય નથી હાતી. શ્રી ગૌતમસ્વામીં હે ભગવન્! સર્વાં`સિદ્ધ દેવેની સર્વાસિદ્ધપણે અદ્ધ ભાવેન્દ્રિયે
ठेटली छे ?
શ્રી ભગવાન-ડે ગૌતમ ! સ'ખ્યાત છે, કેમકે સર્વો સિદ્ધ વિમાનના દેવ સખ્યાત છે, શ્રી ગૌતમસ્વામી-હે ભગવન્-ભાવી ભાવેન્દ્રિય કેટલી છે?
શ્રી ભગવાન્-ઢું ગૌતમ ! સૉસિદ્ધ દેવાની સર્વોથસિદ્ધ દેવના રૂપમાં ભાવી લાવે. ન્દ્રિયા હાતી નથી, કેમકે જે જીવ એક વાર સર્વાંČસિદ્ધ વિમાનમાં ઉત્પન્ન થોય છે તે બીજી વાર સર્વાસિદ્ધ વિમાનમાં ઉત્પન્ન નથી થતા.
॥ પદરમું ઇન્દ્રિય પદે સમાપ્ત થયું
श्री प्रज्ञापना सूत्र : 3