Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 946
________________ ९३० प्रज्ञापनासूत्रे गतिः सा चतुष्पुरुषविभक्तगति रुच्यते यथा चत्वारः पुरुषाः समं प्रस्थिताः सममेव पर्यवस्थिता भवन्ति इत्यादिरूपेणाग्रे स्वयमेव वक्ष्यते, 'वैकगती १५' वङ्कगति स्तावत्-वङ्का - वक्रा कुटिलेत्यर्थः सा चासौ गतिश्चेति वङ्कगतिः सा च चतुर्द्धा भवति यथा घट्टनता, स्तम्भनता, श्लेषणता, पतनता च । तत्र घट्टनं तावत् खञ्जागतिः, स्तम्भनं तु ग्रीवायां धमन्यादीनां स्तम्भः, तिष्ठतो वाऽऽत्मनोऽङ्गप्रदेशानां स्तम्भः, श्लेषणं तावत् जान्वादिभिर्वादीनां संयोगः, पतनं तु प्रसिमेव 'पंकगती १६' पङ्कगतिस्तु पङ्के- कर्दमे उपलक्षणत्वात् उदके वा अतिविशालं यद् निजं कायं केनापि सह संयोज्य तत्सहाय्येन गच्छति सा पङ्कगतिरुच्यते, 'बंधणविमोयणगती १७' बन्धनविनोचनगतिस्तावत् - अतिपरिपक्वानामाम्रादिफलानां बन्धनाद् - वृन्ताद् विमुक्तानां यदधस्तावद् विश्रसया - निर्व्याघातेन गमनं सा बन्धनविमोचनगति वर्व्यपदिश्यते, अथ पूर्वोक्तमेव सप्तदशप्रकारां विहायोगतिं सोदाहरणां विशदरूपेण प्ररूपयितुमाह-' से कित पुरुष एक साथ रवाना हुए और एक साथ पहुंचे, इत्यादि रूप से सूत्रकार ने स्वयं मूल में बतला दिये हैं । वक्रगति - कुटिल - तेढीमेढी गति । वह चार प्रकार की होती है - घनता, स्तम्भनता, श्लेषणता और पतनता । खंजा ( लंगडी) गति को घहन कहते हैं । प्रीवा में धमनी आदि का स्तंभन होना स्तंभ है अथवा आत्मा के अंगप्रदेशों का स्तब्ध हो जाना स्तंभ है । घुटनों आदि के साथ जांघों आदि का संयोग श्लेषण कहलाता है । पतन तो प्रसिद्ध ही है । (१६) पंकगति-पंक अर्थात् कीचड में और उपलक्षण से जल में अपने अति विशाल शरीर को किसी के साथ जोडकर उसकी सहायता से चलना । (१७) बंधनविमोचनगति-खूब पके हुए आम आदि फलों का अपने वृन्त से अलग होकर स्वभावतः नीचे गिरना, बन्धनविमोचनगति है । अब उपर्युक्त सतरह प्रकार की विहायोगति की उदाहरणसहित विशद અર્થાત્ પ્રતિ નિયતગતિ ચતુઃપુરૂષ પ્રવિભક્તગતિ હેવાય છે. જેમકે ચાર પુરૂષ એક સાથે રવાના થયા અને એક સાથે પહેાંચ્યા, ઇત્યાદિ રૂપથી સૂત્રકારે સ્વય' મૂલમાં બતાવી દિધેલ છે. (१५) वडेगति - फुटिस- वांछी यूगति, ते यार अहारनी होय छे - धट्टनता, स्तलतना, द्वेषता भने पतनुता (सौंगडी) गतिने घट्टन मुड़े छे. श्रीवामां धमनी माहिनु સ્તંભન થવુ સ્ત ંભ છે અથવા આત્માના અંગ પ્રદેશાનુ સ્તબ્ધ થઈ જવુ સ્તંભ છે ઢીંચણુ વિગેરેની સાથે જાધા વગેરેના સંયોગ શ્લેષણ કહેવાય છે. પતનતા પ્રસિદ્ધજ છે, (૧૬) પ’કગતિ-પંક અર્થાત્ કાદવ અને ઉપલક્ષણથી પોણીમાં પોતાના અતિવિ શાલ શરીરને કાઈની સાથે જોડીને તેની સહાયતાથી ચાલવું. (૧૭) ખ’ધન વિમેાચનગતિ—ખૂબ પાકી ગએલ કેરી વિગેરે કળાનુ પેાતાની ડાળખીથી અલગ થવુ' સ્વાભાવિક રીતે નીચે પડવું, બંધન વિમોચન ગતિ છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩

Loading...

Page Navigation
1 ... 944 945 946 947 948 949 950 951 952 953 954 955