Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९४
प्रज्ञापनासूत्रे टीका-यथानिर्देशानुशानुसारेण प्रथमम् इन्द्रियपर्याप्तिरूपम् इन्द्रियोपचयं प्रथम द्वारं प्ररूप्रयितुमाह-'कइ विहेणं भंते ! इंदियउवचए पण्णत्ते ?' गौतमःपृच्छति-हे भदन्त ! कतिविधः खलु इन्द्रियोपचयः-इन्द्रियपर्याप्तिः, प्रज्ञप्तः ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचयिहे इंदियउपचए पण्णत्ते' पञ्चविधस्तावद् इन्द्रियोपचयः प्रज्ञप्तः, 'तं जहा-सोइंदियउवचए' श्रोत्रेन्द्रियोपचयः, 'चविखदिए उवचए' चक्षुरिन्द्रियोपचयः, 'घाणिदिए उपचए'-घाणेन्द्रियोपचयः, गौतमः पृच्छति-'नेरइयाणं भंते ! कइविहे इंदियोवगए पण्णते ?'-हे भदन्त ! नरयिकाणां कतिविधः इन्द्रियोपचयः प्रज्ञप्तः ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचविहे इंदिओपचए पण्णत्ते' नैरयिकाणां पश्चविध इन्द्रियोपचयः प्रज्ञप्तः, 'तं जहा-सोइंदिओवचए'-तद्यथाश्रोत्रेन्द्रियोचयः, 'जाव फासिओक्चए'-यायत् चक्षुरिन्द्रियोपचयः, घ्राणेन्द्रियोपचयः, जिहे
टीकार्थ-निर्देश के क्रमानुसार सर्वप्रथम इन्द्रियपर्याप्ति रूप इन्द्रियोपचय नामक प्रथम द्वार की प्ररूपणा करने के लिए कहते हैं
१-प्रथम द्वार गौतमस्थामी प्रश्न करते हैं-भगवन् ! इन्द्रियोपचय कितने प्रकार का कहा है ?
भगवान्-हे गौतम ! इन्द्रियोपचय अर्थात् इन्द्रियों के योग्य पुद्गगलों का संग्रह पांच प्रकार का कहा है । यह इस प्रकार है-श्रोत्रेन्द्रियोपचय अर्थात् श्रोत्रेन्द्रिय के योग्य पुद्गगलों का संग्रह, चक्षुरिन्द्रियोपचय, घ्राणेन्द्रियोपचय, जिहूवेन्द्रियोपचय ओर स्पर्शनेन्द्रियोपचय।
गौतमस्वामी-हे भगवन् ! नारक जीयों का इन्द्रियोपचय कितने प्रकारका कहा है ? भगवान-हे गौतम ! नारक जीयों का इन्द्रयोपचय पांच प्रकार का कहा है । वह इस प्रकार है-श्रोत्रेन्द्रियोपचय, यावत्-चक्षुरिन्द्रियोपचय, घ्राणे
ટીકાઈ–હવે નિર્દેશન કમાનુસાર સર્વ પ્રથમ ઈન્દ્રિય પર્યાય રૂ૫ ઈન્દ્રિય પગ નામક પ્રથમ દ્વારની પ્રરૂપણ કરવા માટે કહે છે
પ્રથમદ્વાર શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન્! ઈન્દ્રિયાપચય કેટલા પ્રકારના કહ્યા છે?
શ્રી ભગવાન-હે ગૌતમ ! ઈન્દ્રિપચય અર્થાત્ ઈન્દ્રિયના એગ્ય પુદ્ગલેને સંગ્રહ પાંચ પ્રકારના કો છે. તે આ પ્રકારે છે-શ્રોત્રેન્દ્રિપચય અર્થત શ્રોત્રેન્દ્રિયને ગ્ય પદગલોને સંગ્રહ, ચક્ષુઈન્દ્રિયાપચય, ધ્રાણેન્દ્રિયાપચય, જિન્દ્રિપચય અને સ્પર્શનપિચય.
શ્રી ગૌતમસ્વામી–હે ભગવન્! નારક ઓન ઈન્દ્રિપચય કેટલા પ્રકારને કહે છે?
શ્રી ભગવાન ગૌતમ! નારકેને ઈપિચય પાંચ પ્રકારને કહેલ છે, તે આ પ્રકારે છે-એન્દ્રિપચય, યાત-ચક્ષુરિપિચય, ધ્રાણેન્દ્રિપચય, જિન્દ્રિપચય,
શ્રી પ્રજ્ઞાપના સૂત્રઃ ૩