Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनामुत्रे
५५८ स्वाभावान्, नापि परप्रतिष्ठितः स क्रोधः, परस्यापि निरपराधत्वेन अपराधसंभावना पिरहेण क्रोधालम्बनत्वाभावात् "एवं नेरइयाणं जाय वेमाणियाणं दंडओ' एवम्-पूर्वोक्तरीत्या नैरयिकाणां यावत्-असुरकुमारादि दशभवनपति पृथिवीकायिकायेकेन्द्रिययिक लेन्द्रिय पञ्चन्द्रियतिर्यज्योनिकमनुष्ययानव्यन्तरज्योतिष्कवैमानिकानामपि आत्मप्रतिष्ठितः, परप्रतिप्ठितः तदुभयप्रतिष्ठितः, अप्रतिष्ठितश्च क्रोधो भवतीति भावः, इति चतुर्विंशति दण्डको बोध्यः, 'एवं माणेणं दंडओ, मायाए दंडओ, लोभेणं दंडओ' एवम्-उपर्युक क्रोधचतुष्टयरीत्या, मानेनापि चतुर्विधेन दण्डकश्चतुर्विशत्यात्मकः प्रतिपत्तव्यः, तथा - मायया चतुर्विधया दण्डकश्चतुर्विशत्यात्मकोऽयसेयः, एवमेव लोभेनापि चतुर्विधेन आत्मपरतदुभयप्रतिष्ठिताप्रतिष्ठितरूपेणेत्यर्थः, दण्ड कश्चतुर्विंशतिस्वरूपोऽवसेयः, इत्याशयः, इत्येवमधिकरणभेदेन भेदान् प्रतिपाद्य सम्प्रति कारणभेदेन भेदान् प्ररूपयति-'कइहिं णं भंते ! ठाणेहिं कोहुप्पत्ती भवइ ?' गौतमः पृच्छति-हे भदन्त ! कतिभिः स्थानः-तिष्ठति एभि रिति स्थानानि-कारणानि तैः कियत्संख्यकैः स्थानः कारणैः क्रोधोत्पत्ति भवति ? भगयानाह-'गोयमा !' हे गौतम ! 'चउहि ठाणेहिं' चतुर्मिः स्थानः क्रोधोत्पत्ति भवति, 'तं जहा खेत्तं पडुच्च, वत्थु पडुच्च, सरीरं पडुच्च, उयहिं पडुच्च' क्षेत्रं प्रतीत्य क्षेत्रापेक्षये
इसी प्रकार नैरयिकों यावत् वैमानिकों तक अर्थात् असुर कुमार आदि भवनपतियो, पृथ्वीकायिक आदि एकेन्द्रियों, विकलेन्द्रियों पंचेन्द्रियों, मनुष्यों वानव्यन्तर देवों, ज्योतिष्क देवो तथा वैमानिक देवों का क्रोध भी आत्मप्रतिष्ठित, परप्रतिष्ठित, उभयप्रतिष्ठित और अप्रतिष्ठित के भेद से चारों प्रकार का होता है।
जैसा क्रोध से दंडक कहा है, उसी प्रकार मान को भी चार पर प्रतिष्ठित कहना चाहिए। माया को भी और लोभ को भी चार-चार पर प्रतिष्ठित कह लेना चाहिए । इस प्रकार क्रोध, मान, माया, और लोभ के आधारके भेद से भेद दिखलाकर अब कारण भेद से भेदों की प्ररूपणा करने के लिए कहते हैं-हे भगवन् ! क्रोध की उत्पत्ति कितने कारणों से होती है ?
એ પ્રકારે નચિકે યાવત્ વૈમાનિકે સુધી અર્થાત્ અસુરકુમાર આદિ ભવનપતિ પૃથ્વીકાયિકે આદિ એકેન્દ્રિ, વિકલેન્દ્રિયે, પંચેન્દ્રિયતિયો, મનુષ્ય, વીનવ્યન્તર દે,
તિષ્ક દેવે તથા વૈમાનિક દેને કોઈ પણ આત્મપ્રતિષ્ઠિત, પરપ્રતિષ્ઠિત અને અપ્રતિષ્ઠિતના ભેદથી ચાર પ્રકાર હોય છે.
જેવા કોધના દંડક કહ્યા છે, તેજ પ્રકારે, માનને પણ ચાર પર પ્રતિષ્ઠિત કહેવું જોઈએ. માયાને પણ અને લાભને પણ ચાર ચાર પર પ્રતિષ્ઠિત કહી લેવાં જોઈએ.
એ પ્રકારે કોધ, માન, માયા, લોભના આધારના ભેદ ભેદ દેખાડીને હવે કારણ ભેદથી ભેદોની પ્રરૂપણા કરવાને માટે કહે છે–હે ભગવન ! કોઇની ઉત્પત્તિ કેટલા કારણથી થાય છે?
શ્રી પ્રજ્ઞાપના સૂત્ર : ૩