Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९७
प्रमेयबोधिनी टीका पद १२ सू० ६ प्रतरपूरणवक्तव्यनिरूपणम् भवन्ति तानि यथौदारिकाणि औधिकानि-सामान्यानि मुक्तानि शरीराणि समुच्चयप्रकरणे प्रतिपादितानि तथैव प्रतिपादनीयानि, गौतमः पृच्छति-'वेउवियाणं भंते ! पुच्छा' हे भदन्त ! वैक्रियाणां तावत् पृच्छा वर्तते । तथा च मनुष्याणां कियन्ति वैक्रियशरीराणि भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा पण्णत्ता' मनुष्याणां वैक्रियशरीराणि द्विविधानि प्रज्ञाप्तानि, 'तं जहा-बद्धेल्लगा य मुक्केल्लगा य' तद्यथा-बद्धानि च मुक्तानि च 'तत्थ णं जे ते बद्धेल्लगा ते णं संखेज्जा' तत्र खलु तदुभयेषां बद्धमुक्तवैक्रियशरीराणां मध्ये यानि तावद बद्धानि वैक्रियमनुष्यशरीराणि भवन्ति तानि खलु संख्येयानि बोध्यानि, गर्भव्युत्क्रान्तिकानामेव केषाश्चिन्मनुष्यणां वैक्रियलब्धिसद्भावात् 'समए समए अवहोरमाणे अवहोरमाणे संखेज्जेणं कालेणं अवहीरंति, णो चेवणं अवहीरिया सिया' समये समये-प्रतिप्रतिसमयम्, अपह्रियमाणोऽपह्रियमाणः-एकैकापहारे सति संख्येयेन कालेन सर्वे अपहियन्ते, नो चैव खलु तदनन्तरमपहताः स्युः संख्येयकालेनैव सर्वेषां संख्येयवैक्रियबद्धमनुष्यशरीराणामपहारात, 'तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया' तत्र खलु तदुसमझ लेनी चाहिए।
गौतम-हे भगवन् ! वैक्रिय शरीरों की पृच्छा ? अर्थात् मनुष्यों के वैक्रिय शरीर कितने होते हैं ? ___ भगवान्-हे गौतम ! मनुष्यों के वैक्रिय शरीर दो प्रकार के होते हैं, वे इस प्रकार हैं-बद्ध और मुक्त । इन दोनों में से मनुष्यों के बद्ध वैक्रिय शरीर संख्यात हैं, क्यों कि गर्भज मनुष्यों के ही वैक्रिय लब्धि पाई जाती है और उनमें से भी किसी किसी के ही होती है, सब के नहीं। एक एक समय में अपहरण करने पर संख्यात काल में सबका अपहरण होता है, उसके अनन्तर नहीं, क्यों कि संख्यात काल में ही सभी मनुष्यों के संख्यात शरीरों का अपहरण हो जाता है।
बद्ध और मुक्त मनुष्यों के वैक्रिय शरीरों में से जो मुक्त वैक्रिय शरीर हैं, 1 શ્રી ગૌતમસ્વામી–હે ભગવન્ ! ક્રિય આદિ શરીરની પૃચ્છા? અર્થાત મનુષ્યના વૈક્રિય શરીર કેટલાં હોય છે?
શ્રી ભગવાન હે ગતમમનુષ્યના ક્રિય શરીર બે પ્રકારના હોય છે તેઓ આ પ્રકારે છે-બદ્ધ અને મુક્ત. એ બન્નેમાંથી મનુષ્યના બદ્ધ વિકિય શરીર સંખ્યાત છે. કેમકે ગર્ભજ મનુષ્યમાં જે ક્રિય લબ્ધિ મળી આવે છે, અને તેમાંથી પણ કઈ કેઈની જ હોય છે બધાની નહીં. એક એક સમયમાં અપહરણ કરવાથી સંખ્યાત કાળમાં બધાનું અપહરણ થાય છે, ત્યાર પછી નહીં કેમકે સંખ્યાત કાળમાં જ બધા મનુષ્યના સંખ્યાત વિક્રિય શરીરનું અપહરણ થઈ જાય છે.
બદ્ધ અને મુક્ત મનુષ્યના વૈક્રિય શરીરમાંથી જે મુક્ત વૈકિય શરીરે છે, તેમનું प्र० ६३
श्री प्रशान। सूत्र : 3