Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचन्द्रिका टीका २० ५ उ० २ सू० २ ओवनादिद्रव्यशरीरनिरूपणम् १२७ यावत्-अग्निकाय शरीराणि, इति वक्तव्यं स्यात् । अथ खलु भदन्त ! अयः, ताम्रम् , त्रपुः, सीसकम् , उपलः, कट्टः एते किं शरीरा इति वक्तव्यं स्यात् अयः ताम्रम् , वपुः सीसकम् उपलः कट्टः एते पूर्वभाव प्रज्ञापनां प्रतीत्य पृथीवी जीव शरीराः ततः पश्चात् शस्त्रातीताः यावत्- अग्निजीव शरीराः इति वक्तव्यं स्यात् । अथ खलु भदन्त ! अस्थि, अस्थिध्यामम् , चर्म, चर्मध्यामम् , रोम, रोमध्यामम् , शृङ्गम् , शृङ्गध्यामम् , खुरः,खुरध्यामम् , नखानखध्यामम् , एतानि किं शरीराणि इति वक्तसे कूट दिया जाता है यावत् वह अग्निद्वारा उत्तप्त होकर भिन्न प्रकार के रंग को धारण कर लेता है तब वह अग्निकाय जीव का शरीर कहा जाता है। (अह भंते ! अये, तंवे, तउए सीसए, उवले, कसट्ठिया एएणं किं सरीरा त्तिवत्तव्यं सिया?) हे भदन्त ! लोहा, तांषा रांग, सीसा, जला हुआ पत्थरचना, और कसट्टिया-किट्ट ये पदार्थ किनके शरीर हैं ? ( गोयमा ! अये, तंबे, तउए, सीसए, उवलेकसटिया एएणं पुत्वभावपन्नवणं पडुच्च पुढवी जीवसरीरा, तओ पच्छा सत्थाईय। जाव अगणिजीवसरीरा इ वत्तव्वं सिया) हे गौतम ! लोहा, तांबा, रांग, सीसा, जला हुआ पत्थर चूना और कसट्टिया किट्ट ये सब पदार्थ पूर्वप्रज्ञापननय की अपेक्षा से पृथिवीकायिक जीव के शरीर हैं, बाद में जब ये शस्त्रद्वारा कूटे जाते हैं यावत् तब वे अग्निकायिक जीव के शरीर कहे जाते हैं । ( अहं णं भंते ! अट्ठी, अद्विज्झामे, चम्मे, चम्मज्झामे, रोमे, रोमज्झामे, सिंगे सिंगज्झामे, खुरे, खुरज्झामे, नखे, नखज्झामे, છે અને અગ્નિદ્વારા પ્રાપ્ત કરવા પર્વતની ઉપરોક્ત ક્રિયાઓ કરવામાં આવે છે, ત્યારે તે જુદા જ પ્રકારને રંગ ધારણ કરે છે, અને ત્યારે તેને અગ્નિકાય જીવનું શરીર કહેવામાં આવે છે
(अह गं भते ! अये. तंबे, सीसए त उए, उबले, कसदिया एए णं कि सरीरा ति वत्तव्य सिया ?) महन्त ! सादु, तमु, सा5, सीसु, मले। ५५२२ युने। मने सहिया ( ) से पार्थाने छानो शरी२ ४ा छ ? ( गोयमा ! अये तंबे, तउए, सीसए, उबले कसहिया ए ए णं पुव्वभावपन्नवणं पडुच्च पुढवी जीव सरीरा, तओ पच्छा सस्थाइया जाव अगणिजीव सरोरा इ वत्तव्य सिया) હે ગૌતમ! લે તું, તાંબું, કલાઈ, સીસું, ચુન અને કાટને પૂર્વ પ્રજ્ઞાપન નયની અપેક્ષાએ પૃથ્વીકાયિક જીવનાં શરીર કહ્યાં છે, ત્યાર બાદ શસ્ત્ર દ્વારા તેમને ખાંડવામાં આવે તથા અગ્નિદ્વારા ઉપરોક્ત ક્રિયાઓ કરવામાં આવે ત્યારે तमन मलिनायि: नां शरी२ ४१ छ ( अह ण भते! अट्ठी, अट्रिज्मा मे, चम्मे, चम्मझामे, रोमे, रोमज्झामे, सिंगे, सिगज्झामे, खुरे, खुरज्झामे, नखे,
श्री.भगवती सूत्र:४