Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1128
________________ भगवतीय भनामकं विमानम्६, पश्चिमोत्तरवर्तिन्योस्तयोरभ्यन्तरे सप्तमं शुक्रामनामकं विमानम् ७, उत्तरवर्तिन्योस्तयोर्मध्ये अष्टमं सुपतिष्ठाभनामकं विमानम् ८, सर्वाभ्यन्तरे च रिष्टाभनामकं विमानं प्रज्ञप्तम् । अत्र द्वयोरभ्यन्तरवर्तिषु अष्टसु अचिःप्रभृतिषु विमानेषु वक्तव्येषु यत् सर्वकृष्णराजीनां मध्यभागवर्तितया रिष्टाभनामकं नवमं विमानमुक्तम् तद् विमान्प्रस्तावादवसेयमिति न तस्य अर्थान्तरग्रस्तत्वशङ्काकार्या। कहिणं भंते ! अच्चि-विमाणे पण्णत्ते ? ' गौतमः पृच्छति-हे भदन्त ! कुत्र कस्मिन् पदेशे खलु अविनामकं विमानं प्रज्ञप्तम् ? भगवानाह गोयमा ! उत्तर-पुरथिमेणं' हे गौतम ! उत्तर-पौरस्त्ये-उत्तरपूर्वदिगन्तराले अचिर्विमानं प्रज्ञप्तम् । गौतमः पृच्छति-'कहि णं भंते ! अच्चिमाली विमाणे पण्णत्ते । ' हे भदन्त ! कुत्र खलु अचिर्मालिनामकं विमानं प्रज्ञप्तम् ? भगवानाहचल रहा है फिर यहां नौवें रिष्टाभ विमान का कथन क्यों किया गया')" क्यों कि रिष्टाभ नामका विमान सब कृष्णराजियों के मध्यभाग में रहा हुआ है-अतः विमान के प्रस्ताव से यहां पर उसके कथन करने में कोई असंगति नहीं है। अब गौतमस्वामी प्रभु से इसी पूर्वोक्त विमानों के रहने के स्थान को पूछते हैं कि-'कहि णं भंते ! अच्चिविमाणे पण्णत्ते' हे भदन्त ! अचिनाम का विमान किस स्थान पर कहा गया है ? इसके उत्तर में प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! — उत्तरपुरस्थिमेणं' उत्तरदिशा और पूर्वदिशा के अन्तराल में यह अर्चि नामका विमान है ऐसा जानना चाहिये । 'कहि णं भंते ! अच्चिमालीविमाणे पण्णत्ते' हे भदन्त ! अचिमाली नाम का जो दूसरा विमान है वह कहां पर है ? છે, તે અહીં નવમાં રિષ્ટાભ વિમાનનું કથન કરવાની શી જરૂર છે?” સમાધાન–રિષ્ટાભ વિમાન તે આઠે વિમાનની તથા આઠે કરુણરાજિ. ઓની વચ્ચે આવેલું છે. અહીં તે આઠ લોકાતિક વિમાનની વક્તવ્યતા ચાલતી હોવાથી, તેમની વચ્ચે રહેલા શિષ્ટાભ વિમાનનું કથન કરવામાં કઈ પણ પ્રકારની અસંગતતા જણાતી નથી. - હવે ગૌતમ સ્વામી તે કાતિક વિમાનેનાં સ્થાનના વિષયમાં પ્રશ્ન पूछे छ-( कहि ण भंते ! अच्चिविमाणे पण्णत्ते १) महन्त ! मयि नामर्नु વિમાન કયા સ્થાને આવેલું છે? उत्तर-(गोयमा !) 3 गीतम! (उत्तरपुरत्थिमेण) उत्तर भने पूर्व દિશાની વચ્ચે અચિ નામનું વિમાન રહેલું છે, એમ સમજવું. प्रश्न-(कहिण भंते ! अच्चिमाली विमाणे पण्णत्ते १) महन्त ! माथि માલી નામનું બીજુ કાન્તિક વિમાન કયા સ્થાને છે? श्री. भगवती सूत्र:४

Loading...

Page Navigation
1 ... 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142