Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1133
________________ प्रमेयचन्द्रिका टी० श०६ ४० ५ सू० ३ लोकान्तिकदेवविमानादिनिख० १११९ स्वामिनः सन्ति, प्रत्येकस्य सहस्र-सहस्रसंख्यकदेवपरिवारसद्भावात् देवस्वामिनः सप्त देवाः सन्तीति भावः । चतुर्दशसहस्राणि च परिवारः प्रज्ञप्तः, एकैकस्य देवस्य सहस्र - सहस्रसंख्यकदेवपरिवारसद्भावात् । तथा-' गहतोय-तुसियाणं देवाणं सत्त देवसहस्सा परिवारे पण्णत्ते' गर्दतोय-तुषितयोः समुदितयोः द्वयोर्देवयोः सप्त देवाः स्वामिनः, सप्त च देवसहस्राणि सप्तसहस्त्रसंख्यका देवाः परिवारतया पज्ञप्ताः । ' अवसेसाणं नव देवा, नव देवसया परिवारे पणत्ते , अवशेषाणाम् - अव्यागधाऽऽग्नेयरिष्टानां त्रयाणां देवानां समुदितानामेव नव देवाः परिवारदेवस्वामिनः प्रज्ञप्ताः, एकैकस्य देवत्रय-देवत्रय सद्भावात् , तथा नव देवशतानिनवशत संख्यका देवाः परिवाररूपेण प्रज्ञप्ताः। अव्याबाधादीनां त्रयाणां देवानामे. और परिवार के देव चौदह हजार कहे गये हैं। यहां पर एक-एक हजार देवों के ऊपर-१-१ देव उनका स्वामी है-इस तरह चौद देव स्वामीरूप से कहे गये हैं। तथा-'गद्दतोय तुसियाणं देवाणं सत्तदेवा सत्तदेवसहस्सा परिवारे पण्णत्ते' गर्दतोय और तुषित इन दोनों सभुदित देवोंके परिवारभूत देवोंके स्वामी तो सात हैं और परिवारभूत सात हजार हैं ' अवसेसा णं नव देवा नव देवसया परिवारे पण्णत्ते' बाकी के अव्यावाध, आग्नेय, और रिष्ट इन समुदित तीन देवोंके परिवारभूत देवों के स्वामी नौ देव हैं, और इन के परिवार में नौ सौ देव हैं अर्थात् एक एक देव के तीन-तीन देव तो तीन सौ ३००-तीन सौ ३०० परि वार भूत देवों के स्वामी हैं और एक २ देव के ३००-३०० परिवार के હજારની કહી છે અને તે પરિવારના સ્વામિભૂત દેવે ૧૪ કહ્યા છે. અહીં એક એક હજાર ઉપર એક એક દેવ સ્વામી રૂપે છે, તેથી ૧૪૦૦૦ દેના स्वामी ३५ हेवा यौ। ४ छ. ॥ “ गद्दतोयतुसियाण देवाणं सत्तदेवा, सत्तदेवसहस्सा परिवारे पण्णत्ते" तय भने तुषित नामना देवयुसताना પરિવારના દે ૭૦૦૦ કહ્યા છે, અને તે પરિવારના સ્વામીરૂપ દે સાત zा छे. " अवसेसा ण नव देवसया परिवारपण्णत्ते" माहीना वाना असे કે અવ્યાબાધ, આગ્નેય અને રિઇ એ ત્રણે દેવના મળીને કુલ્લે ૯૦૦ પરિવાર ભૂત દે છે અને પરિવારના સ્વામીરૂપ દેવે નવ કહ્યા છે. એટલે કે અવ્યાબાધ આદિ પ્રત્યેક દેવના પરિવારભૂત દેવે ૩૦૦-૩૦૦ છે, અને પરિવારના સ્વામીરૂપ દેવે ત્રણ ત્રણ છે. નીચેની ગાથામાં તે ન દેના પરિવાર રૂપ દેવેની સંખ્યા બતાવી છે. શ્રી ભગવતી સૂત્ર : ૪

Loading...

Page Navigation
1 ... 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142