Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैन्द्रिका टी० श०६ उ०५ सू०३ लोकान्तिकदेव विमानादिनिरूपणम् १११७ यावत् बह्निप्रभृतीनामाग्नेयान्तानामपि पण्णां निवासस्थानं विज्ञातव्यम् । तथाहिबहुयो देवाः वैरोचने विमाने, वरुणः देवः प्रभङ्करे विमाने, गर्दतोयाः देवाः चन्द्राभे विमाने, तुषिता देवाः सूर्याभे विमाने, अव्यावाधा देवाः शुक्राभे विमाने, आग्नेयाश्व देवाः सुपतिष्ठा मे विमाने परिवसन्ति । गौतमः पृच्छति - 'कहि णं भंते ! रिहा देवा परिवसंति ? हे भदन्त ! कुत्र कस्मिन् विमाने खलु रिष्टाः देवाः परिवसन्ति ? भगवानाह - ' गोयमा ! रिट्ठम्मि विमाणे' हे गौतम! रिष्टे रिष्टामनामके सर्वमध्यवर्तिनि विमाने रिष्टा देवाः परिवसन्ति । गौतमः पृच्छति' सारस्यमाइच्चाणं भंते ! देवाणं कइ देवा कह देवसया परिवारे पण्णचे ? ' हे अर्थिमाली विमान में आदित्य देव रहते हैं। ' एवं णेपव्वं जाणुपुब्बीए जाव' इसी क्रम से बह्नि से लेकर आग्नेय देवों तक के निवासस्थान के विषय में जानना चाहिये-जैसे बह्नि देव वैरोचन विमान में रहते हैं, वरुणदेव प्रभंकर विमान में रहते हैं, गर्दतोय देव चन्द्राभ विमानमें रहते हैं - तुषितदेव सूर्याभविमान में रहते हैं, अन्यायाधदेव शुक्राभ विमान में रहते हैं और अग्नेय देव सुप्रतिष्ठाभ विमान में रहते हैं । इस प्रकार से ये आठ लाकान्तिक देवों के रहने के आठ विमान कहे गये हैं । अब गौतम प्रभु से ऐसा पूछते हैं कि 'कहि णं भंते! रिहा देवा परिवसंति ' हे भदन्त ! रिष्ट देव किस विमान में रहते हैं ? उत्तर में गौतम से प्रभु कहते हैं कि-' गोयमा ! रिद्वम्मि विमाणे ' सर्वमध्यवर्ती रिष्टाभ नामके विमान में रिष्ट देव रहते हैं। अब गौतमस्वामी प्रभु से ऐसा पूछते हैं कि-' सारस्सय माइच्चाणं भंते! देवाणं कहदेवा कह આગ્નેય દેવા પન્તના દેવેાના નિવાસસ્થાન વિષે સમજવું. કહેવાનું તાત્પ એ છે કે દ્વિ દેવ વૈરાચન વિમાનમાં રહે છે, વરુણ દેવ પ્રભંકર વિમાનમાં રહે છે, ગાય દેવ ચન્દ્રાલ વિમાનમાં રહે છે, તુષિત દૈવ સૂયૅભ વિમાનમાં રહે છે, અવ્યાખાષ દેવ શુક્રાલ વિમાનમાં રહે છે અને આગ્નેય દેવ સુપ્રતિ બ્રાભ વિમાનમાં રહે છે. આ રીતે તે આ લાકાન્તિક દેવાનાં નિવાસસ્થાન રૂપ
આઠ વિમાના કહ્યાં છે.
प्रश्न - - " कहि ण भंते ! रिट्ठा देवा परिवसंति १ હૈ ભદન્ત ! રિષ્ટદેવ યા વિમાનમાં રહે છે ?
उत्तर -- “ गोयमा ! रिट्ठम्मि विमाणे " हे गौतम ! सर्व मध्यवर्ती रिष्टाल નામના વિમાનમાં રિષ્ઠ દેવ રહે છે.
હવે લેાકાન્તિક દેવાના પરિવાર આદિના વિષયમાં ગૌતમ સ્વામી પ્રશ્ન पूछे छे -“स्वारस्यमा इच्चाणं भंते ! देवाण' कह देवा कइ देवखया परिवारे पण्णत्ते १ "
श्री भगवती सूत्र : ४