Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1134
________________ - - त १९२० भगवती कैकस्य त्रिशत-त्रिशतदेवपरिवारसद्भावात् । अथ-उपरिवर्णितदेवपरिवारसंग्राहिकां गाथामाह" पडम-जुगलम्मि सत्त उ, सयाणि बीयम्मि-चउदस सहस्सा । तइए सत्तसहस्सा, नव चेव सयाणि सेसेसु" ॥ १ ॥ प्रथमयुगले सारस्वताऽऽदित्यात्मके सप्त शतानि देवपरिवारः, द्वितीये वन्हि-वरुणदेवात्मके चतुदश सहस्राणि देवपरिवारः, तृतीये गर्दतो. यतुषितदेवात्मके सप्तसहस्राणि देवपरिवारः, शेषेषु अन्याबाधाऽऽग्नेय-रिष्टदेवेषु नव चैव शतानि परिवारोऽस्तीतिगाथार्थः ॥१॥ ___यत्तुसमवायाङ्गसूत्रो सप्तसप्ततितमे समवाये गर्दतोय-तुषितयोर्देवयोः सप्तसप्ततिसहस्रसंख्यका देवाः परिवारतया मोक्ताः । ज्ञाताधर्मकथाङ्गमूत्रस्याऽष्टमाध्ययने च लोकान्तिकदेवानामेकैकस्य चतुश्चतुःसहस्रपरिमिताः सामानिकदेवाः, देव हैं। इन्हीं परिवारभूत देवों को संग्रह करके प्रकट करने वाली यह गाथा हैं-" पढमजुयलम्मि" इत्यादि । सारस्वत और आदित्य रूप प्रथम युगल में सात सौ देवों का परिवार है। दूसरे पति और वरुणरूप युगल में चौदह १४ हजार देवों का परिवार है । तिसरे गर्दतोय और तुषितरूप युगल में सात हजार देवों का परिवार है। बाकी अव्यायाध, आग्नेय और रिष्ट देवों में नौ सौ देवों का परिवार है। इस प्रकार से यह गाथा का अर्थ है-। जो समवायांग सूत्र में ७७ वें समवाय में गर्दतोय और तुषित इन देवों के परिवार भूत देव ७७ हजार कहे गये हैं, ज्ञाताधर्मकथाङ्ग सूत्र के आठवें अध्ययन में लोकान्तिक देवों के एक एक देव के चार २ हजार सामानिक देव कहे गये हैं, तथा ३-३ परिषदाएँ कही गई हैं, 'पढमजुगलम्मि' या સારસ્વત અને આદિત્યના પ્રથમ યુગલના પરિવાર રૂપ દેવે ૭૦૦ છે. બહિ અને વરુણના બીજા યુગલના પરિવાર રૂ૫ દે ૧૪૦૦૦ છે. ગાય અને તુષિતના ત્રીજા યુગલના પરિવાર રૂપ દે ૭૦૦૦ છે. બાકીના અવ્યાબાધ, આગ્નેય અને રિષ્ટ દેવેને કુલ પરિવાર ૯૦૦ દેવને છે. સમવાયાંગ સૂત્રના ૭૭ માં સમવાયમાં ગર્દય અને તુષિત, આ બે દેવોના પરિવાર રૂપ ૭૭૦૦૦ દે કહ્યા છે, જ્ઞાતાધર્મ–કથાંગસૂત્રના આઠમાં અધ્યયનમાં લેકાતિક દેવેમાંના પ્રત્યેક દેવના ચાર ચારહજાર સામાનિક દેવ કહ્યા છે, તથા ત્રણ ત્રણ પરિષદાઓ કહી છે, સાત સાત અનીક અને અનીકાધિપ, શ્રી ભગવતી સૂત્ર : ૪

Loading...

Page Navigation
1 ... 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142