Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1137
________________ प्रमैयचन्द्रिका टीका श०६ उ०५ सू०३ लोकान्तिकदेवविमानादिनिरूपणम् ११२३ हंता, गोयमा ! असई, अदुवा अणंतक्खुत्तो, णो चेव ण देविताए लोगंतियविमाणेसु । ब्रह्मलोके या वक्तव्यता जीवाभिगमे देवोद्देशके विमानानाम् , देवानां च मतिपादिता, सा अत्राऽपि लोकान्तिकदेवेषु नेतव्या ज्ञातव्या । तदवधिमाह'जाव-हंता' इत्यादि । हे गौतम ! हन्त सत्यम् यावत् असकृत् भूयोभूयः, अथवा अनन्तकृत्वः, अनन्तवारान् ते सर्वे प्राणाः, भूताः जीवाः, सत्त्वाः पृथिव्यादिकायिकतया उपपन्नपूर्वाः पूर्वम् उत्पन्नाः किन्तु लोकान्ति विमानेषु देवतया अनन्तकृत्वः अनन्तवारान् ते जीवाः नो चव नैव खलु उत्पन्नाः इतिभावः । जीचाभिगम वक्तव्यता च किश्चित्पदश्यते-' लोयंतियविमाणा णं भंते ! कइवण्णा पण्णता ? गोयमा ! तिवण्णा-लोहिया, हालिदा, सुकिल्ला, एवं पभाए निच्चा लोया, गंधेणं इटगंधा, एवं इटफासा, एवं सव्वरयणामया, तेसु देवा समच उरंसा, अल्लमहुगवण्णा, पम्हलेस्सा। लोयंतियविमाणेमु णं भंते ! सव्वे पाणा, भूया, जीवा, सत्ता देवों में जाननी चाहिये । यह वक्तव्यता कहां तक जाननी चाहिये तो इसके लिये कहा गया है कि (जाव हंता ! असई अदुवा अणंतक्खुत्तो, णो चेव णं देवत्ताए लोगतियविमाणेसु) हे गौतम ! सत्य है यावत्बार बार अनंतबार वे सब प्राण, भूत, जीव, सत्त्व पृथिवीकायिक रूप से पहिले उत्पन्न हुए हैं, किन्तु लोकान्तिक विमानों में देवरूप से वे जीव पहिले कभी नहीं उत्पन्न हुए हैं। यहां तक जाननी चाहिये।" यहां पर जीवाभिगम वक्तव्यता थोड़े से रूप में प्रकट की जाती है-(लोगंति य विमाणा णं भंते ! कइवण्या पण्णत्ता ? गोयमा! तिवण्णा-लोहिया, हालिद्दा, सुकिल्ला एवं पभाए निच्चालोया गंधेणं इट्टगंधा एवं इट्टफासा, एवं सव्वरयणामया, तेसु देवा समचउरंसा, अल्लमहुगवण्णा, पम्हलेस्सा, अहए। ४२ मे, ते मतावाने भाटे सूत्रा२ ४ छे , “ जाव हता ! असई अदुवा अणतखुतो, णो चेव ण देवत्ताए लोगंतियविमाणेसु " " 3 गौतम ! सत्य छ, ( यावत् ) ते समस्त प्राण, भूत, २१ भने सत्त्व पा२१२ અથવા અનંત વાર પૃથ્વીકાયિક રૂપે પહેલાં ઉત્પન્ન થઈ ચુક્યા છે, પરંતુ કાન્તિક વિમાનમાં દેવરૂપે તે જે પહેલાં કદી પણ દેવરૂપે ઉત્પન્ન થયા नथी " मही सुधार्नु ४थन ९५ ४२. હવે અહીં જીવાભિગમસૂત્રની વક્તવ્યતાનો સારાંશ પ્રકટ કરવામાં આવે છે " लोगंतिय विमाणाणं भंते ! कइ वणा पणत्ता ? " गोयमा ! तिपण्णालोहिया, हालिद्दा, सुकिल्ला एवं पभाए निच्चालोया, गंधेणं इटगंधा एवं इटफासा, एवं सब्बरयणामया, तेसु देवा समचउरंसा, अल्लमहुगवण्णा, पम्हलेस्सा, लोग श्री. भगवती सूत्र : ४

Loading...

Page Navigation
1 ... 1135 1136 1137 1138 1139 1140 1141 1142