Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टी० श०६ उ०५ सू० १ तमस्कायस्वरूपनिरूपणम् १०५३ पेण प्रज्ञप्तः ? गौतम! तमस्कायः खलु द्विविधः प्रज्ञप्तः, तद्यथा-संख्येयविस्तृतश्च, असंख्येयविरतृतश्च, तत्र खलु यः स संख्येयविस्तृतः स खलु संख्येयानि योजनसह. स्राणि विष्ाम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तः । तत्र खलु यः सोऽस ख्येयविस्तृतः सः खलु असंख्येयानि योजनसहस्राणि विष्कम्भेण, असंख्येहे गौतम! तमस्काय का नीचे का आकार मिट्टी के दीपक के नीचे के भाग जैसा कहा गया है और ऊपर का आकार मुर्गा के पिंजरेके आकार जैसा कहा गया है। (तमुक्काए णं भंते ! केवइयं विखंभेणं, केवइयं परिक्खेवेणं पण्णते) हे भदन्त ! तमस्काय का विस्तार कितना है ? और परिक्षेप कितना है ? (गोयमा! तमुक्काएणं दुविहे पण्णत्ते-तं जहा संखेजवित्थडे य असंखेजवित्थडे य) हे गौतम ! तमस्काय दो प्रकार का कहा गया है-एक संख्यात विस्तार वाला तमस्काय और दूसरा असंख्यात विस्तारवाला तमस्काय (तत्थ णं जे से संखेजवित्थडे से णं संखेज्जाइं जोयणसहस्साई विक्खंभेणं) इनमें जो संख्यात विस्तारवाला तमस्काय है वह अपने विष्कंभ से संख्यात हजार योजन का तथा (असंखेजाइं जोयणसहस्साइं परिक्खेवेणं पण्णत्ते) परिक्षेपसे असंख्यात हजार योजन का कहा गया है। (तत्थणं जे से असंखिन्जवित्थडे से णं
(गोयमा ! ) 3 गीतम! ( अहे मल्लगमूल संठिए उप्पि कुकुडपंजरग. संठिए पण्णत ) तमायना नायना मागनी २२ वीवा ४२वाना भाटीना કેડિયાના નીચેના ભાગ જે કહ્યો છે, અને તેના ઉપરના ભાગને આકાર કૂકડાના પિંજરાના આકાર જે કહ્યો છે.
(तमुक्काए णं भते ! केवइयं विक्खंभेणं, केवइयं परिक्खेवेणं पण्णत्ते ? ) હે ભદન્ત ! તમસ્કાયને વિસ્તાર કેટલે કહ્યું છે? તેને પરિક્ષેપ (પરિધી) डेट यो छ ?
(गोयमा ! तमुक्काएणं दुविहे पण्णते-तंजहा-संखेजवित्थडे य असंज्जवित्थडे य) હે ગૌતમ! તમસ્કાયના બે પ્રકાર નીચે પ્રમાણે કહ્યા છે-(૧) સંખ્યાત વિસ્તારવાળે તમસ્કાય અને બીજે અસંખ્યાત વિસ્તારવાળો તમસ્કાય. ( तस्य ण जे से संखेज्जवित्थडे से णं संखेज्जाई जोयणसहस्साई विक्खंभेणं ) તેમને જે સંખ્યાત વિસ્તારવાળો છે તેને વિષ્કભ (વિસ્તાર) સંખ્યાત
१२ योजना तया ( अस खेज्जाई जोयणसहस्साई परिक्खेवेणं पण्णते) પરિક્ષેપ (પરિધી) અસંખ્યાત હજાર જનને કહ્યો છે.
( तत्थ णं जे से असखिज्जवित्थडे से णं असंखेउ जाउ जोयणसहस्सा
શ્રી ભગવતી સૂત્ર : ૪