Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ६ उ० ५ सू०१ तमस्कायस्वरूपनिरूपगम् १०७७ भदन्त ! तमस्काये खलु सर्वेपाणाः, भूताः, जीवा, सत्त्वाः पृथिवीकायिकतया यावत्-त्रसकायिकतया उपपन्नपूर्वाः पूर्वमुत्पन्नाः ? यावत् करणात्-जलकायिकतया, वायुकायिकतया, वनस्पतिकायिकतया, इति संग्राह्यम् । भगवानाह-'हंता, गोयमा ! असई अदुवा, अणंतक्खत्तो, णो चेवणं वायग्पुढविकाइयत्ताए वा, बायरअगणिकाइत्ताए वा ' हे गौतम ! हन्त, सत्यम् सर्व प्राणाः, भूताः जीवाः, सत्त्वाः, तमस्काये पृथिवीकायिकतया यावत्-त्रसकायिकतया असकृत् भूयोभूयः अथवा अनन्तकृत्वः अनन्तवारान् पूर्वमुत्पन्नाः, किन्तु नो चैत्र नैव कथमपि बादरपृथिवीकायिकतया,बादराग्निकायिकतया वा उत्पन्नाः, यतोहि तमस्कायस्य अकायिकतया तत्र बादरा वायवो वनस्पतयः साश्च उत्पद्यन्ते अकाये तेषामुत्पत्तिसंभवात् , इतरे तु पृथिवीजीवा अग्निजीवाश्च तत्र नोत्पत्तुमर्हन्ति तेषां तत्र स्वस्थानत्वा भावात् ॥ सू०३ ॥ तमस्कायाकार:
प्रसकायिकरूप से उत्पन्न हुए हैं ? यहां यावत् शब्द से ( जलकायिकतया तेजःकायिकतया, वायुकायिकतया, वनस्पतिकाधिकतया" इस पाठ का संग्रह हुआ है। इसके उत्तर में प्रभु उनसे कहते हैं-(हंता, गोयमा ! असई अदुवा अणंतक्खुत्तो, णो चेव णं बायरपुढविकाइयत्ताए वा, बायरअगणिकाइयत्ताए वा"हां गौतम! समस्त प्राण, भूत, जीव, सस्व, तमस्काय में पृथिवीकायिकरूप से यावत् त्रसकायिकरूप से घार २ अथवा अनन्तबार पहिले उत्पन्न हुए हैं परन्तु वे वहां कभी भी बादर पृथिवीकायिकरूप से एवं बादर अग्निकायिकरूप से उत्पन्न नहीं हुए हैं। क्यों कि तमस्काय अप्कायरूप होने के कारण उसमें बादरवायुकाय, घनस्पतिकाय और त्रसकाय उत्पन्न होते हैं क्यों कि वहां उनकी તમસ્કાયમાં પૂર્વે (પહેલાં) પૃથ્વીકાયિક, જલકાયિક, તૈજસ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક અને ત્રસકાયિક રૂપે ઉત્પન્ન થઈ ચુકયાં છે ખરાં ?
तेने उत्तर मापता मडावीर प्रभु ४ छ-(हता, गोयमा ! असई अदुवा अणंत खुत्तो, णा चेव ण बायर पुढविकाइयत्ताए वा, बायर अगणिकाइ. यत्ताए वा ) , गौतम! समस्त प्राण, भूत, १ भने सत्व तमयमा પૃથ્વીકાયિકથી લઈને ત્રસકાયિક પર્યન્તના રૂપે વારંવાર અથવા અનંતવાર પહેલાં ઉત્પન્ન થઈ ચુકયાં છે, પણ તેઓ ત્યાં કદી પણ બાદર પૃથ્વીકાયિક રૂપે અને બાદર અગ્નિકાયિકરૂપે ઉત્પન્ન થયા નથી. કારણ કે તમસ્કાય અપકાય રૂપ હોવાથી તેમાં બાદર વાયુકાય, વનસ્પતિકાય અને ત્રસકાય ઉત્પન્ન
શ્રી ભગવતી સૂત્ર : ૪