Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1091
________________ प्रमेयचन्द्रिका टीका श० ६ उ० ५ सू०१ तमस्कायस्वरूपनिरूपगम् १०७७ भदन्त ! तमस्काये खलु सर्वेपाणाः, भूताः, जीवा, सत्त्वाः पृथिवीकायिकतया यावत्-त्रसकायिकतया उपपन्नपूर्वाः पूर्वमुत्पन्नाः ? यावत् करणात्-जलकायिकतया, वायुकायिकतया, वनस्पतिकायिकतया, इति संग्राह्यम् । भगवानाह-'हंता, गोयमा ! असई अदुवा, अणंतक्खत्तो, णो चेवणं वायग्पुढविकाइयत्ताए वा, बायरअगणिकाइत्ताए वा ' हे गौतम ! हन्त, सत्यम् सर्व प्राणाः, भूताः जीवाः, सत्त्वाः, तमस्काये पृथिवीकायिकतया यावत्-त्रसकायिकतया असकृत् भूयोभूयः अथवा अनन्तकृत्वः अनन्तवारान् पूर्वमुत्पन्नाः, किन्तु नो चैत्र नैव कथमपि बादरपृथिवीकायिकतया,बादराग्निकायिकतया वा उत्पन्नाः, यतोहि तमस्कायस्य अकायिकतया तत्र बादरा वायवो वनस्पतयः साश्च उत्पद्यन्ते अकाये तेषामुत्पत्तिसंभवात् , इतरे तु पृथिवीजीवा अग्निजीवाश्च तत्र नोत्पत्तुमर्हन्ति तेषां तत्र स्वस्थानत्वा भावात् ॥ सू०३ ॥ तमस्कायाकार: प्रसकायिकरूप से उत्पन्न हुए हैं ? यहां यावत् शब्द से ( जलकायिकतया तेजःकायिकतया, वायुकायिकतया, वनस्पतिकाधिकतया" इस पाठ का संग्रह हुआ है। इसके उत्तर में प्रभु उनसे कहते हैं-(हंता, गोयमा ! असई अदुवा अणंतक्खुत्तो, णो चेव णं बायरपुढविकाइयत्ताए वा, बायरअगणिकाइयत्ताए वा"हां गौतम! समस्त प्राण, भूत, जीव, सस्व, तमस्काय में पृथिवीकायिकरूप से यावत् त्रसकायिकरूप से घार २ अथवा अनन्तबार पहिले उत्पन्न हुए हैं परन्तु वे वहां कभी भी बादर पृथिवीकायिकरूप से एवं बादर अग्निकायिकरूप से उत्पन्न नहीं हुए हैं। क्यों कि तमस्काय अप्कायरूप होने के कारण उसमें बादरवायुकाय, घनस्पतिकाय और त्रसकाय उत्पन्न होते हैं क्यों कि वहां उनकी તમસ્કાયમાં પૂર્વે (પહેલાં) પૃથ્વીકાયિક, જલકાયિક, તૈજસ્કાયિક, વાયુકાયિક, વનસ્પતિકાયિક અને ત્રસકાયિક રૂપે ઉત્પન્ન થઈ ચુકયાં છે ખરાં ? तेने उत्तर मापता मडावीर प्रभु ४ छ-(हता, गोयमा ! असई अदुवा अणंत खुत्तो, णा चेव ण बायर पुढविकाइयत्ताए वा, बायर अगणिकाइ. यत्ताए वा ) , गौतम! समस्त प्राण, भूत, १ भने सत्व तमयमा પૃથ્વીકાયિકથી લઈને ત્રસકાયિક પર્યન્તના રૂપે વારંવાર અથવા અનંતવાર પહેલાં ઉત્પન્ન થઈ ચુકયાં છે, પણ તેઓ ત્યાં કદી પણ બાદર પૃથ્વીકાયિક રૂપે અને બાદર અગ્નિકાયિકરૂપે ઉત્પન્ન થયા નથી. કારણ કે તમસ્કાય અપકાય રૂપ હોવાથી તેમાં બાદર વાયુકાય, વનસ્પતિકાય અને ત્રસકાય ઉત્પન્ન શ્રી ભગવતી સૂત્ર : ૪

Loading...

Page Navigation
1 ... 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142