Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श० ६ उ०५ सू०३ लीकान्तिकदेवविमानादिनिरू० १९०९ देवाः परिवसन्ति ? गौतम ! रिष्टे विमाने । सारस्वतादित्यानां भदन्त ! देवानां कति देवाः, कति देवशतानि परिवारः प्रज्ञप्तः? गौतम ! सप्त देवाः, सप्त देवशतानि परिवारः प्रज्ञप्तः, वह्नि-वरुणानां देवानां चतुर्दश देवाः, चतुर्दशदेवसहस्राणि परि वारः प्रज्ञप्तः । गर्दतोय-तुषितानां देवानां सप्त देवाः, सप्त देवसहस्राणि परिवारः प्रज्ञप्तः । अवशेषाणां नव देवशतानि परिवारः प्रज्ञप्तः । विमाणे) रिष्ट विमानमें रिष्ट देव रहते हैं। (सारस्सयमाइच्चा णं भंते! देवाणं कह देवा, कइ देवसया परिवारे पण्णत्ते) हे भदन्त ! सारस्वत देव और आदित्य देव इन दो देवों के कितने देव हैं ? और कितने सौ देवों का इनका परिवार है ? (गोयमा) हे गौतम ! (सत्त देवा, सत्त देवसया परिवारे पण्णत्ते) सारस्वत और आदित्य इन दो देवों के सात देव हैं और इनका परिवार सात सौ देवों का है । ( वहि वरुणाणं देवाणं चउद्दसदेवा, चउद्दस देवसहस्सा परिवारे पण्णत्ते) वह्नि और वरुण इन देवों के चौदह देव हैं, और इनका परिवार चौदह हजार देवों का है । (गद्दतो य-तुसियाणं देवाणं सत्तदेवा, सत्सदेव-सहस्सा परिपारे पण्णत्ते-अवसेसाणं नव देवा नव देवसया परिवारे पण्णत्ते) गर्दतोय और तुषित इनके सात देव हैं और परिवार इनका सात हजार देवों का है बाकी के देवों के नौ ९ देव हैं और इनके परिवार में नौ ९ सौ देव हैं । इन देवों की परिवार संख्या ही इस गाथा द्वारा सूचित
(गोयमा ! ) गौतम ! (रिदुम्मि विमाणे ) २४ विमानमा शिव से छे.
(सारस्सयमाइच्चाण भंते ! देवाण' कह देवा, कह देवस्या परिवारे पण्णते १) महन्त ! सारस्वत ३ अन माहित्य हे, ये पन्ने वाना આધિપત્યમાં કેટલા દે છે ? અને કેટલા સો દેવાને તેમને પરિવાર કહ્યો છે?
गोयमा ! ) 3 गौतम ! (सत्तदेवा, सत्तदेवसया परिवारे) सा२२१त અને આદિત્ય એ બને દેના સાત દેવ છે, અને તેમને પરિવાર ૭૦૦ दुवामा छ. ( वहि वरुणाणं देवाण च उद्दसदेवा, च उद्दस देवसहस्सा परिवारे पण्णत्ते ) पनि भने १२५, से मन्ने देवाना १४ व छ, भने १४००० देवानी तमना परिवार छे. ( गहतो य-तुसियाण देवाण सत्तदेवा, सत्तदेवसहस्सा परिवारे पण्णत्त-अवसेसा ण नव देवा नव देयसया परिवारे पण्णत्ते) ગઈ તેય અને તુષિતના સાત દેવ છે, અને તેમનો પરિવાર ૭૦૦ દેવાનો કહ્યો છે. બાકીના દેવોના નવ દેવ છે, અને તેમને પરિવાર ૯૦૦ દેન છે. તે દેના પરિવારની સંખ્યા જ આ ગાથામાં બનાવવામાં આવી છે.
શ્રી ભગવતી સૂત્ર : ૪